| Singular | Dual | Plural |
Nominative |
प्रतिषेधयिता
pratiṣedhayitā
|
प्रतिषेधयितारौ
pratiṣedhayitārau
|
प्रतिषेधयितारः
pratiṣedhayitāraḥ
|
Vocative |
प्रतिषेधयितः
pratiṣedhayitaḥ
|
प्रतिषेधयितारौ
pratiṣedhayitārau
|
प्रतिषेधयितारः
pratiṣedhayitāraḥ
|
Accusative |
प्रतिषेधयितारम्
pratiṣedhayitāram
|
प्रतिषेधयितारौ
pratiṣedhayitārau
|
प्रतिषेधयितॄन्
pratiṣedhayitṝn
|
Instrumental |
प्रतिषेधयित्रा
pratiṣedhayitrā
|
प्रतिषेधयितृभ्याम्
pratiṣedhayitṛbhyām
|
प्रतिषेधयितृभिः
pratiṣedhayitṛbhiḥ
|
Dative |
प्रतिषेधयित्रे
pratiṣedhayitre
|
प्रतिषेधयितृभ्याम्
pratiṣedhayitṛbhyām
|
प्रतिषेधयितृभ्यः
pratiṣedhayitṛbhyaḥ
|
Ablative |
प्रतिषेधयितुः
pratiṣedhayituḥ
|
प्रतिषेधयितृभ्याम्
pratiṣedhayitṛbhyām
|
प्रतिषेधयितृभ्यः
pratiṣedhayitṛbhyaḥ
|
Genitive |
प्रतिषेधयितुः
pratiṣedhayituḥ
|
प्रतिषेधयित्रोः
pratiṣedhayitroḥ
|
प्रतिषेधयितॄणाम्
pratiṣedhayitṝṇām
|
Locative |
प्रतिषेधयितरि
pratiṣedhayitari
|
प्रतिषेधयित्रोः
pratiṣedhayitroḥ
|
प्रतिषेधयितृषु
pratiṣedhayitṛṣu
|