Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधयितृ pratiṣedhayitṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रतिषेधयितृ pratiṣedhayitṛ
प्रतिषेधयितृणी pratiṣedhayitṛṇī
प्रतिषेधयितॄणि pratiṣedhayitṝṇi
Vocative प्रतिषेधयितः pratiṣedhayitaḥ
प्रतिषेधयितारौ pratiṣedhayitārau
प्रतिषेधयितारः pratiṣedhayitāraḥ
Accusative प्रतिषेधयितारम् pratiṣedhayitāram
प्रतिषेधयितारौ pratiṣedhayitārau
प्रतिषेधयितॄन् pratiṣedhayitṝn
Instrumental प्रतिषेधयितृणा pratiṣedhayitṛṇā
प्रतिषेधयित्रा pratiṣedhayitrā
प्रतिषेधयितृभ्याम् pratiṣedhayitṛbhyām
प्रतिषेधयितृभिः pratiṣedhayitṛbhiḥ
Dative प्रतिषेधयितृणे pratiṣedhayitṛṇe
प्रतिषेधयित्रे pratiṣedhayitre
प्रतिषेधयितृभ्याम् pratiṣedhayitṛbhyām
प्रतिषेधयितृभ्यः pratiṣedhayitṛbhyaḥ
Ablative प्रतिषेधयितृणः pratiṣedhayitṛṇaḥ
प्रतिषेधयितुः pratiṣedhayituḥ
प्रतिषेधयितृभ्याम् pratiṣedhayitṛbhyām
प्रतिषेधयितृभ्यः pratiṣedhayitṛbhyaḥ
Genitive प्रतिषेधयितृणः pratiṣedhayitṛṇaḥ
प्रतिषेधयितुः pratiṣedhayituḥ
प्रतिषेधयितृणोः pratiṣedhayitṛṇoḥ
प्रतिषेधयित्रोः pratiṣedhayitroḥ
प्रतिषेधयितॄणाम् pratiṣedhayitṝṇām
Locative प्रतिषेधयितृणि pratiṣedhayitṛṇi
प्रतिषेधयितरि pratiṣedhayitari
प्रतिषेधयितृणोः pratiṣedhayitṛṇoḥ
प्रतिषेधयित्रोः pratiṣedhayitroḥ
प्रतिषेधयितृषु pratiṣedhayitṛṣu