Singular | Dual | Plural | |
Nominative |
प्रतिषेधयितृ
pratiṣedhayitṛ |
प्रतिषेधयितृणी
pratiṣedhayitṛṇī |
प्रतिषेधयितॄणि
pratiṣedhayitṝṇi |
Vocative |
प्रतिषेधयितः
pratiṣedhayitaḥ |
प्रतिषेधयितारौ
pratiṣedhayitārau |
प्रतिषेधयितारः
pratiṣedhayitāraḥ |
Accusative |
प्रतिषेधयितारम्
pratiṣedhayitāram |
प्रतिषेधयितारौ
pratiṣedhayitārau |
प्रतिषेधयितॄन्
pratiṣedhayitṝn |
Instrumental |
प्रतिषेधयितृणा
pratiṣedhayitṛṇā प्रतिषेधयित्रा pratiṣedhayitrā |
प्रतिषेधयितृभ्याम्
pratiṣedhayitṛbhyām |
प्रतिषेधयितृभिः
pratiṣedhayitṛbhiḥ |
Dative |
प्रतिषेधयितृणे
pratiṣedhayitṛṇe प्रतिषेधयित्रे pratiṣedhayitre |
प्रतिषेधयितृभ्याम्
pratiṣedhayitṛbhyām |
प्रतिषेधयितृभ्यः
pratiṣedhayitṛbhyaḥ |
Ablative |
प्रतिषेधयितृणः
pratiṣedhayitṛṇaḥ प्रतिषेधयितुः pratiṣedhayituḥ |
प्रतिषेधयितृभ्याम्
pratiṣedhayitṛbhyām |
प्रतिषेधयितृभ्यः
pratiṣedhayitṛbhyaḥ |
Genitive |
प्रतिषेधयितृणः
pratiṣedhayitṛṇaḥ प्रतिषेधयितुः pratiṣedhayituḥ |
प्रतिषेधयितृणोः
pratiṣedhayitṛṇoḥ प्रतिषेधयित्रोः pratiṣedhayitroḥ |
प्रतिषेधयितॄणाम्
pratiṣedhayitṝṇām |
Locative |
प्रतिषेधयितृणि
pratiṣedhayitṛṇi प्रतिषेधयितरि pratiṣedhayitari |
प्रतिषेधयितृणोः
pratiṣedhayitṛṇoḥ प्रतिषेधयित्रोः pratiṣedhayitroḥ |
प्रतिषेधयितृषु
pratiṣedhayitṛṣu |