Sanskrit tools

Sanskrit declension


Declension of प्रतिषेध्य pratiṣedhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेध्यः pratiṣedhyaḥ
प्रतिषेध्यौ pratiṣedhyau
प्रतिषेध्याः pratiṣedhyāḥ
Vocative प्रतिषेध्य pratiṣedhya
प्रतिषेध्यौ pratiṣedhyau
प्रतिषेध्याः pratiṣedhyāḥ
Accusative प्रतिषेध्यम् pratiṣedhyam
प्रतिषेध्यौ pratiṣedhyau
प्रतिषेध्यान् pratiṣedhyān
Instrumental प्रतिषेध्येन pratiṣedhyena
प्रतिषेध्याभ्याम् pratiṣedhyābhyām
प्रतिषेध्यैः pratiṣedhyaiḥ
Dative प्रतिषेध्याय pratiṣedhyāya
प्रतिषेध्याभ्याम् pratiṣedhyābhyām
प्रतिषेध्येभ्यः pratiṣedhyebhyaḥ
Ablative प्रतिषेध्यात् pratiṣedhyāt
प्रतिषेध्याभ्याम् pratiṣedhyābhyām
प्रतिषेध्येभ्यः pratiṣedhyebhyaḥ
Genitive प्रतिषेध्यस्य pratiṣedhyasya
प्रतिषेध्ययोः pratiṣedhyayoḥ
प्रतिषेध्यानाम् pratiṣedhyānām
Locative प्रतिषेध्ये pratiṣedhye
प्रतिषेध्ययोः pratiṣedhyayoḥ
प्रतिषेध्येषु pratiṣedhyeṣu