| Singular | Dual | Plural |
Nominative |
प्रतिष्टब्धः
pratiṣṭabdhaḥ
|
प्रतिष्टब्धौ
pratiṣṭabdhau
|
प्रतिष्टब्धाः
pratiṣṭabdhāḥ
|
Vocative |
प्रतिष्टब्ध
pratiṣṭabdha
|
प्रतिष्टब्धौ
pratiṣṭabdhau
|
प्रतिष्टब्धाः
pratiṣṭabdhāḥ
|
Accusative |
प्रतिष्टब्धम्
pratiṣṭabdham
|
प्रतिष्टब्धौ
pratiṣṭabdhau
|
प्रतिष्टब्धान्
pratiṣṭabdhān
|
Instrumental |
प्रतिष्टब्धेन
pratiṣṭabdhena
|
प्रतिष्टब्धाभ्याम्
pratiṣṭabdhābhyām
|
प्रतिष्टब्धैः
pratiṣṭabdhaiḥ
|
Dative |
प्रतिष्टब्धाय
pratiṣṭabdhāya
|
प्रतिष्टब्धाभ्याम्
pratiṣṭabdhābhyām
|
प्रतिष्टब्धेभ्यः
pratiṣṭabdhebhyaḥ
|
Ablative |
प्रतिष्टब्धात्
pratiṣṭabdhāt
|
प्रतिष्टब्धाभ्याम्
pratiṣṭabdhābhyām
|
प्रतिष्टब्धेभ्यः
pratiṣṭabdhebhyaḥ
|
Genitive |
प्रतिष्टब्धस्य
pratiṣṭabdhasya
|
प्रतिष्टब्धयोः
pratiṣṭabdhayoḥ
|
प्रतिष्टब्धानाम्
pratiṣṭabdhānām
|
Locative |
प्रतिष्टब्धे
pratiṣṭabdhe
|
प्रतिष्टब्धयोः
pratiṣṭabdhayoḥ
|
प्रतिष्टब्धेषु
pratiṣṭabdheṣu
|