| Singular | Dual | Plural |
Nominative |
प्रतिष्टब्धा
pratiṣṭabdhā
|
प्रतिष्टब्धे
pratiṣṭabdhe
|
प्रतिष्टब्धाः
pratiṣṭabdhāḥ
|
Vocative |
प्रतिष्टब्धे
pratiṣṭabdhe
|
प्रतिष्टब्धे
pratiṣṭabdhe
|
प्रतिष्टब्धाः
pratiṣṭabdhāḥ
|
Accusative |
प्रतिष्टब्धाम्
pratiṣṭabdhām
|
प्रतिष्टब्धे
pratiṣṭabdhe
|
प्रतिष्टब्धाः
pratiṣṭabdhāḥ
|
Instrumental |
प्रतिष्टब्धया
pratiṣṭabdhayā
|
प्रतिष्टब्धाभ्याम्
pratiṣṭabdhābhyām
|
प्रतिष्टब्धाभिः
pratiṣṭabdhābhiḥ
|
Dative |
प्रतिष्टब्धायै
pratiṣṭabdhāyai
|
प्रतिष्टब्धाभ्याम्
pratiṣṭabdhābhyām
|
प्रतिष्टब्धाभ्यः
pratiṣṭabdhābhyaḥ
|
Ablative |
प्रतिष्टब्धायाः
pratiṣṭabdhāyāḥ
|
प्रतिष्टब्धाभ्याम्
pratiṣṭabdhābhyām
|
प्रतिष्टब्धाभ्यः
pratiṣṭabdhābhyaḥ
|
Genitive |
प्रतिष्टब्धायाः
pratiṣṭabdhāyāḥ
|
प्रतिष्टब्धयोः
pratiṣṭabdhayoḥ
|
प्रतिष्टब्धानाम्
pratiṣṭabdhānām
|
Locative |
प्रतिष्टब्धायाम्
pratiṣṭabdhāyām
|
प्रतिष्टब्धयोः
pratiṣṭabdhayoḥ
|
प्रतिष्टब्धासु
pratiṣṭabdhāsu
|