Sanskrit tools

Sanskrit declension


Declension of प्रतिष्टब्धा pratiṣṭabdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्टब्धा pratiṣṭabdhā
प्रतिष्टब्धे pratiṣṭabdhe
प्रतिष्टब्धाः pratiṣṭabdhāḥ
Vocative प्रतिष्टब्धे pratiṣṭabdhe
प्रतिष्टब्धे pratiṣṭabdhe
प्रतिष्टब्धाः pratiṣṭabdhāḥ
Accusative प्रतिष्टब्धाम् pratiṣṭabdhām
प्रतिष्टब्धे pratiṣṭabdhe
प्रतिष्टब्धाः pratiṣṭabdhāḥ
Instrumental प्रतिष्टब्धया pratiṣṭabdhayā
प्रतिष्टब्धाभ्याम् pratiṣṭabdhābhyām
प्रतिष्टब्धाभिः pratiṣṭabdhābhiḥ
Dative प्रतिष्टब्धायै pratiṣṭabdhāyai
प्रतिष्टब्धाभ्याम् pratiṣṭabdhābhyām
प्रतिष्टब्धाभ्यः pratiṣṭabdhābhyaḥ
Ablative प्रतिष्टब्धायाः pratiṣṭabdhāyāḥ
प्रतिष्टब्धाभ्याम् pratiṣṭabdhābhyām
प्रतिष्टब्धाभ्यः pratiṣṭabdhābhyaḥ
Genitive प्रतिष्टब्धायाः pratiṣṭabdhāyāḥ
प्रतिष्टब्धयोः pratiṣṭabdhayoḥ
प्रतिष्टब्धानाम् pratiṣṭabdhānām
Locative प्रतिष्टब्धायाम् pratiṣṭabdhāyām
प्रतिष्टब्धयोः pratiṣṭabdhayoḥ
प्रतिष्टब्धासु pratiṣṭabdhāsu