Sanskrit tools

Sanskrit declension


Declension of प्रतिष्टुति pratiṣṭuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्टुतिः pratiṣṭutiḥ
प्रतिष्टुती pratiṣṭutī
प्रतिष्टुतयः pratiṣṭutayaḥ
Vocative प्रतिष्टुते pratiṣṭute
प्रतिष्टुती pratiṣṭutī
प्रतिष्टुतयः pratiṣṭutayaḥ
Accusative प्रतिष्टुतिम् pratiṣṭutim
प्रतिष्टुती pratiṣṭutī
प्रतिष्टुतीः pratiṣṭutīḥ
Instrumental प्रतिष्टुत्या pratiṣṭutyā
प्रतिष्टुतिभ्याम् pratiṣṭutibhyām
प्रतिष्टुतिभिः pratiṣṭutibhiḥ
Dative प्रतिष्टुतये pratiṣṭutaye
प्रतिष्टुत्यै pratiṣṭutyai
प्रतिष्टुतिभ्याम् pratiṣṭutibhyām
प्रतिष्टुतिभ्यः pratiṣṭutibhyaḥ
Ablative प्रतिष्टुतेः pratiṣṭuteḥ
प्रतिष्टुत्याः pratiṣṭutyāḥ
प्रतिष्टुतिभ्याम् pratiṣṭutibhyām
प्रतिष्टुतिभ्यः pratiṣṭutibhyaḥ
Genitive प्रतिष्टुतेः pratiṣṭuteḥ
प्रतिष्टुत्याः pratiṣṭutyāḥ
प्रतिष्टुत्योः pratiṣṭutyoḥ
प्रतिष्टुतीनाम् pratiṣṭutīnām
Locative प्रतिष्टुतौ pratiṣṭutau
प्रतिष्टुत्याम् pratiṣṭutyām
प्रतिष्टुत्योः pratiṣṭutyoḥ
प्रतिष्टुतिषु pratiṣṭutiṣu