Singular | Dual | Plural | |
Nominative |
प्रतिष्टुतिः
pratiṣṭutiḥ |
प्रतिष्टुती
pratiṣṭutī |
प्रतिष्टुतयः
pratiṣṭutayaḥ |
Vocative |
प्रतिष्टुते
pratiṣṭute |
प्रतिष्टुती
pratiṣṭutī |
प्रतिष्टुतयः
pratiṣṭutayaḥ |
Accusative |
प्रतिष्टुतिम्
pratiṣṭutim |
प्रतिष्टुती
pratiṣṭutī |
प्रतिष्टुतीः
pratiṣṭutīḥ |
Instrumental |
प्रतिष्टुत्या
pratiṣṭutyā |
प्रतिष्टुतिभ्याम्
pratiṣṭutibhyām |
प्रतिष्टुतिभिः
pratiṣṭutibhiḥ |
Dative |
प्रतिष्टुतये
pratiṣṭutaye प्रतिष्टुत्यै pratiṣṭutyai |
प्रतिष्टुतिभ्याम्
pratiṣṭutibhyām |
प्रतिष्टुतिभ्यः
pratiṣṭutibhyaḥ |
Ablative |
प्रतिष्टुतेः
pratiṣṭuteḥ प्रतिष्टुत्याः pratiṣṭutyāḥ |
प्रतिष्टुतिभ्याम्
pratiṣṭutibhyām |
प्रतिष्टुतिभ्यः
pratiṣṭutibhyaḥ |
Genitive |
प्रतिष्टुतेः
pratiṣṭuteḥ प्रतिष्टुत्याः pratiṣṭutyāḥ |
प्रतिष्टुत्योः
pratiṣṭutyoḥ |
प्रतिष्टुतीनाम्
pratiṣṭutīnām |
Locative |
प्रतिष्टुतौ
pratiṣṭutau प्रतिष्टुत्याम् pratiṣṭutyām |
प्रतिष्टुत्योः
pratiṣṭutyoḥ |
प्रतिष्टुतिषु
pratiṣṭutiṣu |