| Singular | Dual | Plural |
Nominative |
प्रतिष्टोता
pratiṣṭotā
|
प्रतिष्टोतारौ
pratiṣṭotārau
|
प्रतिष्टोतारः
pratiṣṭotāraḥ
|
Vocative |
प्रतिष्टोतः
pratiṣṭotaḥ
|
प्रतिष्टोतारौ
pratiṣṭotārau
|
प्रतिष्टोतारः
pratiṣṭotāraḥ
|
Accusative |
प्रतिष्टोतारम्
pratiṣṭotāram
|
प्रतिष्टोतारौ
pratiṣṭotārau
|
प्रतिष्टोतॄन्
pratiṣṭotṝn
|
Instrumental |
प्रतिष्टोत्रा
pratiṣṭotrā
|
प्रतिष्टोतृभ्याम्
pratiṣṭotṛbhyām
|
प्रतिष्टोतृभिः
pratiṣṭotṛbhiḥ
|
Dative |
प्रतिष्टोत्रे
pratiṣṭotre
|
प्रतिष्टोतृभ्याम्
pratiṣṭotṛbhyām
|
प्रतिष्टोतृभ्यः
pratiṣṭotṛbhyaḥ
|
Ablative |
प्रतिष्टोतुः
pratiṣṭotuḥ
|
प्रतिष्टोतृभ्याम्
pratiṣṭotṛbhyām
|
प्रतिष्टोतृभ्यः
pratiṣṭotṛbhyaḥ
|
Genitive |
प्रतिष्टोतुः
pratiṣṭotuḥ
|
प्रतिष्टोत्रोः
pratiṣṭotroḥ
|
प्रतिष्टोतॄणाम्
pratiṣṭotṝṇām
|
Locative |
प्रतिष्टोतरि
pratiṣṭotari
|
प्रतिष्टोत्रोः
pratiṣṭotroḥ
|
प्रतिष्टोतृषु
pratiṣṭotṛṣu
|