Sanskrit tools

Sanskrit declension


Declension of प्रतिष्टोतृ pratiṣṭotṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रतिष्टोता pratiṣṭotā
प्रतिष्टोतारौ pratiṣṭotārau
प्रतिष्टोतारः pratiṣṭotāraḥ
Vocative प्रतिष्टोतः pratiṣṭotaḥ
प्रतिष्टोतारौ pratiṣṭotārau
प्रतिष्टोतारः pratiṣṭotāraḥ
Accusative प्रतिष्टोतारम् pratiṣṭotāram
प्रतिष्टोतारौ pratiṣṭotārau
प्रतिष्टोतॄन् pratiṣṭotṝn
Instrumental प्रतिष्टोत्रा pratiṣṭotrā
प्रतिष्टोतृभ्याम् pratiṣṭotṛbhyām
प्रतिष्टोतृभिः pratiṣṭotṛbhiḥ
Dative प्रतिष्टोत्रे pratiṣṭotre
प्रतिष्टोतृभ्याम् pratiṣṭotṛbhyām
प्रतिष्टोतृभ्यः pratiṣṭotṛbhyaḥ
Ablative प्रतिष्टोतुः pratiṣṭotuḥ
प्रतिष्टोतृभ्याम् pratiṣṭotṛbhyām
प्रतिष्टोतृभ्यः pratiṣṭotṛbhyaḥ
Genitive प्रतिष्टोतुः pratiṣṭotuḥ
प्रतिष्टोत्रोः pratiṣṭotroḥ
प्रतिष्टोतॄणाम् pratiṣṭotṝṇām
Locative प्रतिष्टोतरि pratiṣṭotari
प्रतिष्टोत्रोः pratiṣṭotroḥ
प्रतिष्टोतृषु pratiṣṭotṛṣu