Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठ pratiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठः pratiṣṭhaḥ
प्रतिष्ठौ pratiṣṭhau
प्रतिष्ठाः pratiṣṭhāḥ
Vocative प्रतिष्ठ pratiṣṭha
प्रतिष्ठौ pratiṣṭhau
प्रतिष्ठाः pratiṣṭhāḥ
Accusative प्रतिष्ठम् pratiṣṭham
प्रतिष्ठौ pratiṣṭhau
प्रतिष्ठान् pratiṣṭhān
Instrumental प्रतिष्ठेन pratiṣṭhena
प्रतिष्ठाभ्याम् pratiṣṭhābhyām
प्रतिष्ठैः pratiṣṭhaiḥ
Dative प्रतिष्ठाय pratiṣṭhāya
प्रतिष्ठाभ्याम् pratiṣṭhābhyām
प्रतिष्ठेभ्यः pratiṣṭhebhyaḥ
Ablative प्रतिष्ठात् pratiṣṭhāt
प्रतिष्ठाभ्याम् pratiṣṭhābhyām
प्रतिष्ठेभ्यः pratiṣṭhebhyaḥ
Genitive प्रतिष्ठस्य pratiṣṭhasya
प्रतिष्ठयोः pratiṣṭhayoḥ
प्रतिष्ठानाम् pratiṣṭhānām
Locative प्रतिष्ठे pratiṣṭhe
प्रतिष्ठयोः pratiṣṭhayoḥ
प्रतिष्ठेषु pratiṣṭheṣu