Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठा pratiṣṭhā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाः pratiṣṭhāḥ
प्रतिष्ठौ pratiṣṭhau
प्रतिष्ठाः pratiṣṭhāḥ
Vocative प्रतिष्ठाः pratiṣṭhāḥ
प्रतिष्ठौ pratiṣṭhau
प्रतिष्ठाः pratiṣṭhāḥ
Accusative प्रतिष्ठाम् pratiṣṭhām
प्रतिष्ठौ pratiṣṭhau
प्रतिष्ठः pratiṣṭhaḥ
Instrumental प्रतिष्ठा pratiṣṭhā
प्रतिष्ठाभ्याम् pratiṣṭhābhyām
प्रतिष्ठाभिः pratiṣṭhābhiḥ
Dative प्रतिष्ठे pratiṣṭhe
प्रतिष्ठाभ्याम् pratiṣṭhābhyām
प्रतिष्ठाभ्यः pratiṣṭhābhyaḥ
Ablative प्रतिष्ठः pratiṣṭhaḥ
प्रतिष्ठाभ्याम् pratiṣṭhābhyām
प्रतिष्ठाभ्यः pratiṣṭhābhyaḥ
Genitive प्रतिष्ठः pratiṣṭhaḥ
प्रतिष्ठोः pratiṣṭhoḥ
प्रतिष्ठाम् pratiṣṭhām
Locative प्रतिष्ठि pratiṣṭhi
प्रतिष्ठोः pratiṣṭhoḥ
प्रतिष्ठासु pratiṣṭhāsu