Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाकमलाकर pratiṣṭhākamalākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाकमलाकरः pratiṣṭhākamalākaraḥ
प्रतिष्ठाकमलाकरौ pratiṣṭhākamalākarau
प्रतिष्ठाकमलाकराः pratiṣṭhākamalākarāḥ
Vocative प्रतिष्ठाकमलाकर pratiṣṭhākamalākara
प्रतिष्ठाकमलाकरौ pratiṣṭhākamalākarau
प्रतिष्ठाकमलाकराः pratiṣṭhākamalākarāḥ
Accusative प्रतिष्ठाकमलाकरम् pratiṣṭhākamalākaram
प्रतिष्ठाकमलाकरौ pratiṣṭhākamalākarau
प्रतिष्ठाकमलाकरान् pratiṣṭhākamalākarān
Instrumental प्रतिष्ठाकमलाकरेण pratiṣṭhākamalākareṇa
प्रतिष्ठाकमलाकराभ्याम् pratiṣṭhākamalākarābhyām
प्रतिष्ठाकमलाकरैः pratiṣṭhākamalākaraiḥ
Dative प्रतिष्ठाकमलाकराय pratiṣṭhākamalākarāya
प्रतिष्ठाकमलाकराभ्याम् pratiṣṭhākamalākarābhyām
प्रतिष्ठाकमलाकरेभ्यः pratiṣṭhākamalākarebhyaḥ
Ablative प्रतिष्ठाकमलाकरात् pratiṣṭhākamalākarāt
प्रतिष्ठाकमलाकराभ्याम् pratiṣṭhākamalākarābhyām
प्रतिष्ठाकमलाकरेभ्यः pratiṣṭhākamalākarebhyaḥ
Genitive प्रतिष्ठाकमलाकरस्य pratiṣṭhākamalākarasya
प्रतिष्ठाकमलाकरयोः pratiṣṭhākamalākarayoḥ
प्रतिष्ठाकमलाकराणाम् pratiṣṭhākamalākarāṇām
Locative प्रतिष्ठाकमलाकरे pratiṣṭhākamalākare
प्रतिष्ठाकमलाकरयोः pratiṣṭhākamalākarayoḥ
प्रतिष्ठाकमलाकरेषु pratiṣṭhākamalākareṣu