| Singular | Dual | Plural |
Nominative |
प्रतिष्ठाकमलाकरः
pratiṣṭhākamalākaraḥ
|
प्रतिष्ठाकमलाकरौ
pratiṣṭhākamalākarau
|
प्रतिष्ठाकमलाकराः
pratiṣṭhākamalākarāḥ
|
Vocative |
प्रतिष्ठाकमलाकर
pratiṣṭhākamalākara
|
प्रतिष्ठाकमलाकरौ
pratiṣṭhākamalākarau
|
प्रतिष्ठाकमलाकराः
pratiṣṭhākamalākarāḥ
|
Accusative |
प्रतिष्ठाकमलाकरम्
pratiṣṭhākamalākaram
|
प्रतिष्ठाकमलाकरौ
pratiṣṭhākamalākarau
|
प्रतिष्ठाकमलाकरान्
pratiṣṭhākamalākarān
|
Instrumental |
प्रतिष्ठाकमलाकरेण
pratiṣṭhākamalākareṇa
|
प्रतिष्ठाकमलाकराभ्याम्
pratiṣṭhākamalākarābhyām
|
प्रतिष्ठाकमलाकरैः
pratiṣṭhākamalākaraiḥ
|
Dative |
प्रतिष्ठाकमलाकराय
pratiṣṭhākamalākarāya
|
प्रतिष्ठाकमलाकराभ्याम्
pratiṣṭhākamalākarābhyām
|
प्रतिष्ठाकमलाकरेभ्यः
pratiṣṭhākamalākarebhyaḥ
|
Ablative |
प्रतिष्ठाकमलाकरात्
pratiṣṭhākamalākarāt
|
प्रतिष्ठाकमलाकराभ्याम्
pratiṣṭhākamalākarābhyām
|
प्रतिष्ठाकमलाकरेभ्यः
pratiṣṭhākamalākarebhyaḥ
|
Genitive |
प्रतिष्ठाकमलाकरस्य
pratiṣṭhākamalākarasya
|
प्रतिष्ठाकमलाकरयोः
pratiṣṭhākamalākarayoḥ
|
प्रतिष्ठाकमलाकराणाम्
pratiṣṭhākamalākarāṇām
|
Locative |
प्रतिष्ठाकमलाकरे
pratiṣṭhākamalākare
|
प्रतिष्ठाकमलाकरयोः
pratiṣṭhākamalākarayoḥ
|
प्रतिष्ठाकमलाकरेषु
pratiṣṭhākamalākareṣu
|