| Singular | Dual | Plural |
Nominative |
प्रतिष्ठाकामः
pratiṣṭhākāmaḥ
|
प्रतिष्ठाकामौ
pratiṣṭhākāmau
|
प्रतिष्ठाकामाः
pratiṣṭhākāmāḥ
|
Vocative |
प्रतिष्ठाकाम
pratiṣṭhākāma
|
प्रतिष्ठाकामौ
pratiṣṭhākāmau
|
प्रतिष्ठाकामाः
pratiṣṭhākāmāḥ
|
Accusative |
प्रतिष्ठाकामम्
pratiṣṭhākāmam
|
प्रतिष्ठाकामौ
pratiṣṭhākāmau
|
प्रतिष्ठाकामान्
pratiṣṭhākāmān
|
Instrumental |
प्रतिष्ठाकामेन
pratiṣṭhākāmena
|
प्रतिष्ठाकामाभ्याम्
pratiṣṭhākāmābhyām
|
प्रतिष्ठाकामैः
pratiṣṭhākāmaiḥ
|
Dative |
प्रतिष्ठाकामाय
pratiṣṭhākāmāya
|
प्रतिष्ठाकामाभ्याम्
pratiṣṭhākāmābhyām
|
प्रतिष्ठाकामेभ्यः
pratiṣṭhākāmebhyaḥ
|
Ablative |
प्रतिष्ठाकामात्
pratiṣṭhākāmāt
|
प्रतिष्ठाकामाभ्याम्
pratiṣṭhākāmābhyām
|
प्रतिष्ठाकामेभ्यः
pratiṣṭhākāmebhyaḥ
|
Genitive |
प्रतिष्ठाकामस्य
pratiṣṭhākāmasya
|
प्रतिष्ठाकामयोः
pratiṣṭhākāmayoḥ
|
प्रतिष्ठाकामानाम्
pratiṣṭhākāmānām
|
Locative |
प्रतिष्ठाकामे
pratiṣṭhākāme
|
प्रतिष्ठाकामयोः
pratiṣṭhākāmayoḥ
|
प्रतिष्ठाकामेषु
pratiṣṭhākāmeṣu
|