Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाकाम pratiṣṭhākāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाकामः pratiṣṭhākāmaḥ
प्रतिष्ठाकामौ pratiṣṭhākāmau
प्रतिष्ठाकामाः pratiṣṭhākāmāḥ
Vocative प्रतिष्ठाकाम pratiṣṭhākāma
प्रतिष्ठाकामौ pratiṣṭhākāmau
प्रतिष्ठाकामाः pratiṣṭhākāmāḥ
Accusative प्रतिष्ठाकामम् pratiṣṭhākāmam
प्रतिष्ठाकामौ pratiṣṭhākāmau
प्रतिष्ठाकामान् pratiṣṭhākāmān
Instrumental प्रतिष्ठाकामेन pratiṣṭhākāmena
प्रतिष्ठाकामाभ्याम् pratiṣṭhākāmābhyām
प्रतिष्ठाकामैः pratiṣṭhākāmaiḥ
Dative प्रतिष्ठाकामाय pratiṣṭhākāmāya
प्रतिष्ठाकामाभ्याम् pratiṣṭhākāmābhyām
प्रतिष्ठाकामेभ्यः pratiṣṭhākāmebhyaḥ
Ablative प्रतिष्ठाकामात् pratiṣṭhākāmāt
प्रतिष्ठाकामाभ्याम् pratiṣṭhākāmābhyām
प्रतिष्ठाकामेभ्यः pratiṣṭhākāmebhyaḥ
Genitive प्रतिष्ठाकामस्य pratiṣṭhākāmasya
प्रतिष्ठाकामयोः pratiṣṭhākāmayoḥ
प्रतिष्ठाकामानाम् pratiṣṭhākāmānām
Locative प्रतिष्ठाकामे pratiṣṭhākāme
प्रतिष्ठाकामयोः pratiṣṭhākāmayoḥ
प्रतिष्ठाकामेषु pratiṣṭhākāmeṣu