| Singular | Dual | Plural |
Nominative |
प्रतिष्ठाकौस्तुभः
pratiṣṭhākaustubhaḥ
|
प्रतिष्ठाकौस्तुभौ
pratiṣṭhākaustubhau
|
प्रतिष्ठाकौस्तुभाः
pratiṣṭhākaustubhāḥ
|
Vocative |
प्रतिष्ठाकौस्तुभ
pratiṣṭhākaustubha
|
प्रतिष्ठाकौस्तुभौ
pratiṣṭhākaustubhau
|
प्रतिष्ठाकौस्तुभाः
pratiṣṭhākaustubhāḥ
|
Accusative |
प्रतिष्ठाकौस्तुभम्
pratiṣṭhākaustubham
|
प्रतिष्ठाकौस्तुभौ
pratiṣṭhākaustubhau
|
प्रतिष्ठाकौस्तुभान्
pratiṣṭhākaustubhān
|
Instrumental |
प्रतिष्ठाकौस्तुभेन
pratiṣṭhākaustubhena
|
प्रतिष्ठाकौस्तुभाभ्याम्
pratiṣṭhākaustubhābhyām
|
प्रतिष्ठाकौस्तुभैः
pratiṣṭhākaustubhaiḥ
|
Dative |
प्रतिष्ठाकौस्तुभाय
pratiṣṭhākaustubhāya
|
प्रतिष्ठाकौस्तुभाभ्याम्
pratiṣṭhākaustubhābhyām
|
प्रतिष्ठाकौस्तुभेभ्यः
pratiṣṭhākaustubhebhyaḥ
|
Ablative |
प्रतिष्ठाकौस्तुभात्
pratiṣṭhākaustubhāt
|
प्रतिष्ठाकौस्तुभाभ्याम्
pratiṣṭhākaustubhābhyām
|
प्रतिष्ठाकौस्तुभेभ्यः
pratiṣṭhākaustubhebhyaḥ
|
Genitive |
प्रतिष्ठाकौस्तुभस्य
pratiṣṭhākaustubhasya
|
प्रतिष्ठाकौस्तुभयोः
pratiṣṭhākaustubhayoḥ
|
प्रतिष्ठाकौस्तुभानाम्
pratiṣṭhākaustubhānām
|
Locative |
प्रतिष्ठाकौस्तुभे
pratiṣṭhākaustubhe
|
प्रतिष्ठाकौस्तुभयोः
pratiṣṭhākaustubhayoḥ
|
प्रतिष्ठाकौस्तुभेषु
pratiṣṭhākaustubheṣu
|