Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठातत्त्व pratiṣṭhātattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठातत्त्वम् pratiṣṭhātattvam
प्रतिष्ठातत्त्वे pratiṣṭhātattve
प्रतिष्ठातत्त्वानि pratiṣṭhātattvāni
Vocative प्रतिष्ठातत्त्व pratiṣṭhātattva
प्रतिष्ठातत्त्वे pratiṣṭhātattve
प्रतिष्ठातत्त्वानि pratiṣṭhātattvāni
Accusative प्रतिष्ठातत्त्वम् pratiṣṭhātattvam
प्रतिष्ठातत्त्वे pratiṣṭhātattve
प्रतिष्ठातत्त्वानि pratiṣṭhātattvāni
Instrumental प्रतिष्ठातत्त्वेन pratiṣṭhātattvena
प्रतिष्ठातत्त्वाभ्याम् pratiṣṭhātattvābhyām
प्रतिष्ठातत्त्वैः pratiṣṭhātattvaiḥ
Dative प्रतिष्ठातत्त्वाय pratiṣṭhātattvāya
प्रतिष्ठातत्त्वाभ्याम् pratiṣṭhātattvābhyām
प्रतिष्ठातत्त्वेभ्यः pratiṣṭhātattvebhyaḥ
Ablative प्रतिष्ठातत्त्वात् pratiṣṭhātattvāt
प्रतिष्ठातत्त्वाभ्याम् pratiṣṭhātattvābhyām
प्रतिष्ठातत्त्वेभ्यः pratiṣṭhātattvebhyaḥ
Genitive प्रतिष्ठातत्त्वस्य pratiṣṭhātattvasya
प्रतिष्ठातत्त्वयोः pratiṣṭhātattvayoḥ
प्रतिष्ठातत्त्वानाम् pratiṣṭhātattvānām
Locative प्रतिष्ठातत्त्वे pratiṣṭhātattve
प्रतिष्ठातत्त्वयोः pratiṣṭhātattvayoḥ
प्रतिष्ठातत्त्वेषु pratiṣṭhātattveṣu