| Singular | Dual | Plural |
Nominative |
प्रतिष्ठातत्त्वम्
pratiṣṭhātattvam
|
प्रतिष्ठातत्त्वे
pratiṣṭhātattve
|
प्रतिष्ठातत्त्वानि
pratiṣṭhātattvāni
|
Vocative |
प्रतिष्ठातत्त्व
pratiṣṭhātattva
|
प्रतिष्ठातत्त्वे
pratiṣṭhātattve
|
प्रतिष्ठातत्त्वानि
pratiṣṭhātattvāni
|
Accusative |
प्रतिष्ठातत्त्वम्
pratiṣṭhātattvam
|
प्रतिष्ठातत्त्वे
pratiṣṭhātattve
|
प्रतिष्ठातत्त्वानि
pratiṣṭhātattvāni
|
Instrumental |
प्रतिष्ठातत्त्वेन
pratiṣṭhātattvena
|
प्रतिष्ठातत्त्वाभ्याम्
pratiṣṭhātattvābhyām
|
प्रतिष्ठातत्त्वैः
pratiṣṭhātattvaiḥ
|
Dative |
प्रतिष्ठातत्त्वाय
pratiṣṭhātattvāya
|
प्रतिष्ठातत्त्वाभ्याम्
pratiṣṭhātattvābhyām
|
प्रतिष्ठातत्त्वेभ्यः
pratiṣṭhātattvebhyaḥ
|
Ablative |
प्रतिष्ठातत्त्वात्
pratiṣṭhātattvāt
|
प्रतिष्ठातत्त्वाभ्याम्
pratiṣṭhātattvābhyām
|
प्रतिष्ठातत्त्वेभ्यः
pratiṣṭhātattvebhyaḥ
|
Genitive |
प्रतिष्ठातत्त्वस्य
pratiṣṭhātattvasya
|
प्रतिष्ठातत्त्वयोः
pratiṣṭhātattvayoḥ
|
प्रतिष्ठातत्त्वानाम्
pratiṣṭhātattvānām
|
Locative |
प्रतिष्ठातत्त्वे
pratiṣṭhātattve
|
प्रतिष्ठातत्त्वयोः
pratiṣṭhātattvayoḥ
|
प्रतिष्ठातत्त्वेषु
pratiṣṭhātattveṣu
|