Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठातन्त्र pratiṣṭhātantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठातन्त्रम् pratiṣṭhātantram
प्रतिष्ठातन्त्रे pratiṣṭhātantre
प्रतिष्ठातन्त्राणि pratiṣṭhātantrāṇi
Vocative प्रतिष्ठातन्त्र pratiṣṭhātantra
प्रतिष्ठातन्त्रे pratiṣṭhātantre
प्रतिष्ठातन्त्राणि pratiṣṭhātantrāṇi
Accusative प्रतिष्ठातन्त्रम् pratiṣṭhātantram
प्रतिष्ठातन्त्रे pratiṣṭhātantre
प्रतिष्ठातन्त्राणि pratiṣṭhātantrāṇi
Instrumental प्रतिष्ठातन्त्रेण pratiṣṭhātantreṇa
प्रतिष्ठातन्त्राभ्याम् pratiṣṭhātantrābhyām
प्रतिष्ठातन्त्रैः pratiṣṭhātantraiḥ
Dative प्रतिष्ठातन्त्राय pratiṣṭhātantrāya
प्रतिष्ठातन्त्राभ्याम् pratiṣṭhātantrābhyām
प्रतिष्ठातन्त्रेभ्यः pratiṣṭhātantrebhyaḥ
Ablative प्रतिष्ठातन्त्रात् pratiṣṭhātantrāt
प्रतिष्ठातन्त्राभ्याम् pratiṣṭhātantrābhyām
प्रतिष्ठातन्त्रेभ्यः pratiṣṭhātantrebhyaḥ
Genitive प्रतिष्ठातन्त्रस्य pratiṣṭhātantrasya
प्रतिष्ठातन्त्रयोः pratiṣṭhātantrayoḥ
प्रतिष्ठातन्त्राणाम् pratiṣṭhātantrāṇām
Locative प्रतिष्ठातन्त्रे pratiṣṭhātantre
प्रतिष्ठातन्त्रयोः pratiṣṭhātantrayoḥ
प्रतिष्ठातन्त्रेषु pratiṣṭhātantreṣu