| Singular | Dual | Plural |
Nominative |
प्रतिष्ठातन्त्रम्
pratiṣṭhātantram
|
प्रतिष्ठातन्त्रे
pratiṣṭhātantre
|
प्रतिष्ठातन्त्राणि
pratiṣṭhātantrāṇi
|
Vocative |
प्रतिष्ठातन्त्र
pratiṣṭhātantra
|
प्रतिष्ठातन्त्रे
pratiṣṭhātantre
|
प्रतिष्ठातन्त्राणि
pratiṣṭhātantrāṇi
|
Accusative |
प्रतिष्ठातन्त्रम्
pratiṣṭhātantram
|
प्रतिष्ठातन्त्रे
pratiṣṭhātantre
|
प्रतिष्ठातन्त्राणि
pratiṣṭhātantrāṇi
|
Instrumental |
प्रतिष्ठातन्त्रेण
pratiṣṭhātantreṇa
|
प्रतिष्ठातन्त्राभ्याम्
pratiṣṭhātantrābhyām
|
प्रतिष्ठातन्त्रैः
pratiṣṭhātantraiḥ
|
Dative |
प्रतिष्ठातन्त्राय
pratiṣṭhātantrāya
|
प्रतिष्ठातन्त्राभ्याम्
pratiṣṭhātantrābhyām
|
प्रतिष्ठातन्त्रेभ्यः
pratiṣṭhātantrebhyaḥ
|
Ablative |
प्रतिष्ठातन्त्रात्
pratiṣṭhātantrāt
|
प्रतिष्ठातन्त्राभ्याम्
pratiṣṭhātantrābhyām
|
प्रतिष्ठातन्त्रेभ्यः
pratiṣṭhātantrebhyaḥ
|
Genitive |
प्रतिष्ठातन्त्रस्य
pratiṣṭhātantrasya
|
प्रतिष्ठातन्त्रयोः
pratiṣṭhātantrayoḥ
|
प्रतिष्ठातन्त्राणाम्
pratiṣṭhātantrāṇām
|
Locative |
प्रतिष्ठातन्त्रे
pratiṣṭhātantre
|
प्रतिष्ठातन्त्रयोः
pratiṣṭhātantrayoḥ
|
प्रतिष्ठातन्त्रेषु
pratiṣṭhātantreṣu
|