| Singular | Dual | Plural |
Nominative |
प्रतिष्ठात्वम्
pratiṣṭhātvam
|
प्रतिष्ठात्वे
pratiṣṭhātve
|
प्रतिष्ठात्वानि
pratiṣṭhātvāni
|
Vocative |
प्रतिष्ठात्व
pratiṣṭhātva
|
प्रतिष्ठात्वे
pratiṣṭhātve
|
प्रतिष्ठात्वानि
pratiṣṭhātvāni
|
Accusative |
प्रतिष्ठात्वम्
pratiṣṭhātvam
|
प्रतिष्ठात्वे
pratiṣṭhātve
|
प्रतिष्ठात्वानि
pratiṣṭhātvāni
|
Instrumental |
प्रतिष्ठात्वेन
pratiṣṭhātvena
|
प्रतिष्ठात्वाभ्याम्
pratiṣṭhātvābhyām
|
प्रतिष्ठात्वैः
pratiṣṭhātvaiḥ
|
Dative |
प्रतिष्ठात्वाय
pratiṣṭhātvāya
|
प्रतिष्ठात्वाभ्याम्
pratiṣṭhātvābhyām
|
प्रतिष्ठात्वेभ्यः
pratiṣṭhātvebhyaḥ
|
Ablative |
प्रतिष्ठात्वात्
pratiṣṭhātvāt
|
प्रतिष्ठात्वाभ्याम्
pratiṣṭhātvābhyām
|
प्रतिष्ठात्वेभ्यः
pratiṣṭhātvebhyaḥ
|
Genitive |
प्रतिष्ठात्वस्य
pratiṣṭhātvasya
|
प्रतिष्ठात्वयोः
pratiṣṭhātvayoḥ
|
प्रतिष्ठात्वानाम्
pratiṣṭhātvānām
|
Locative |
प्रतिष्ठात्वे
pratiṣṭhātve
|
प्रतिष्ठात्वयोः
pratiṣṭhātvayoḥ
|
प्रतिष्ठात्वेषु
pratiṣṭhātveṣu
|