Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठात्व pratiṣṭhātva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठात्वम् pratiṣṭhātvam
प्रतिष्ठात्वे pratiṣṭhātve
प्रतिष्ठात्वानि pratiṣṭhātvāni
Vocative प्रतिष्ठात्व pratiṣṭhātva
प्रतिष्ठात्वे pratiṣṭhātve
प्रतिष्ठात्वानि pratiṣṭhātvāni
Accusative प्रतिष्ठात्वम् pratiṣṭhātvam
प्रतिष्ठात्वे pratiṣṭhātve
प्रतिष्ठात्वानि pratiṣṭhātvāni
Instrumental प्रतिष्ठात्वेन pratiṣṭhātvena
प्रतिष्ठात्वाभ्याम् pratiṣṭhātvābhyām
प्रतिष्ठात्वैः pratiṣṭhātvaiḥ
Dative प्रतिष्ठात्वाय pratiṣṭhātvāya
प्रतिष्ठात्वाभ्याम् pratiṣṭhātvābhyām
प्रतिष्ठात्वेभ्यः pratiṣṭhātvebhyaḥ
Ablative प्रतिष्ठात्वात् pratiṣṭhātvāt
प्रतिष्ठात्वाभ्याम् pratiṣṭhātvābhyām
प्रतिष्ठात्वेभ्यः pratiṣṭhātvebhyaḥ
Genitive प्रतिष्ठात्वस्य pratiṣṭhātvasya
प्रतिष्ठात्वयोः pratiṣṭhātvayoḥ
प्रतिष्ठात्वानाम् pratiṣṭhātvānām
Locative प्रतिष्ठात्वे pratiṣṭhātve
प्रतिष्ठात्वयोः pratiṣṭhātvayoḥ
प्रतिष्ठात्वेषु pratiṣṭhātveṣu