| Singular | Dual | Plural |
Nominative |
प्रतिष्ठादर्पणः
pratiṣṭhādarpaṇaḥ
|
प्रतिष्ठादर्पणौ
pratiṣṭhādarpaṇau
|
प्रतिष्ठादर्पणाः
pratiṣṭhādarpaṇāḥ
|
Vocative |
प्रतिष्ठादर्पण
pratiṣṭhādarpaṇa
|
प्रतिष्ठादर्पणौ
pratiṣṭhādarpaṇau
|
प्रतिष्ठादर्पणाः
pratiṣṭhādarpaṇāḥ
|
Accusative |
प्रतिष्ठादर्पणम्
pratiṣṭhādarpaṇam
|
प्रतिष्ठादर्पणौ
pratiṣṭhādarpaṇau
|
प्रतिष्ठादर्पणान्
pratiṣṭhādarpaṇān
|
Instrumental |
प्रतिष्ठादर्पणेन
pratiṣṭhādarpaṇena
|
प्रतिष्ठादर्पणाभ्याम्
pratiṣṭhādarpaṇābhyām
|
प्रतिष्ठादर्पणैः
pratiṣṭhādarpaṇaiḥ
|
Dative |
प्रतिष्ठादर्पणाय
pratiṣṭhādarpaṇāya
|
प्रतिष्ठादर्पणाभ्याम्
pratiṣṭhādarpaṇābhyām
|
प्रतिष्ठादर्पणेभ्यः
pratiṣṭhādarpaṇebhyaḥ
|
Ablative |
प्रतिष्ठादर्पणात्
pratiṣṭhādarpaṇāt
|
प्रतिष्ठादर्पणाभ्याम्
pratiṣṭhādarpaṇābhyām
|
प्रतिष्ठादर्पणेभ्यः
pratiṣṭhādarpaṇebhyaḥ
|
Genitive |
प्रतिष्ठादर्पणस्य
pratiṣṭhādarpaṇasya
|
प्रतिष्ठादर्पणयोः
pratiṣṭhādarpaṇayoḥ
|
प्रतिष्ठादर्पणानाम्
pratiṣṭhādarpaṇānām
|
Locative |
प्रतिष्ठादर्पणे
pratiṣṭhādarpaṇe
|
प्रतिष्ठादर्पणयोः
pratiṣṭhādarpaṇayoḥ
|
प्रतिष्ठादर्पणेषु
pratiṣṭhādarpaṇeṣu
|