Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठादर्पण pratiṣṭhādarpaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठादर्पणः pratiṣṭhādarpaṇaḥ
प्रतिष्ठादर्पणौ pratiṣṭhādarpaṇau
प्रतिष्ठादर्पणाः pratiṣṭhādarpaṇāḥ
Vocative प्रतिष्ठादर्पण pratiṣṭhādarpaṇa
प्रतिष्ठादर्पणौ pratiṣṭhādarpaṇau
प्रतिष्ठादर्पणाः pratiṣṭhādarpaṇāḥ
Accusative प्रतिष्ठादर्पणम् pratiṣṭhādarpaṇam
प्रतिष्ठादर्पणौ pratiṣṭhādarpaṇau
प्रतिष्ठादर्पणान् pratiṣṭhādarpaṇān
Instrumental प्रतिष्ठादर्पणेन pratiṣṭhādarpaṇena
प्रतिष्ठादर्पणाभ्याम् pratiṣṭhādarpaṇābhyām
प्रतिष्ठादर्पणैः pratiṣṭhādarpaṇaiḥ
Dative प्रतिष्ठादर्पणाय pratiṣṭhādarpaṇāya
प्रतिष्ठादर्पणाभ्याम् pratiṣṭhādarpaṇābhyām
प्रतिष्ठादर्पणेभ्यः pratiṣṭhādarpaṇebhyaḥ
Ablative प्रतिष्ठादर्पणात् pratiṣṭhādarpaṇāt
प्रतिष्ठादर्पणाभ्याम् pratiṣṭhādarpaṇābhyām
प्रतिष्ठादर्पणेभ्यः pratiṣṭhādarpaṇebhyaḥ
Genitive प्रतिष्ठादर्पणस्य pratiṣṭhādarpaṇasya
प्रतिष्ठादर्पणयोः pratiṣṭhādarpaṇayoḥ
प्रतिष्ठादर्पणानाम् pratiṣṭhādarpaṇānām
Locative प्रतिष्ठादर्पणे pratiṣṭhādarpaṇe
प्रतिष्ठादर्पणयोः pratiṣṭhādarpaṇayoḥ
प्रतिष्ठादर्पणेषु pratiṣṭhādarpaṇeṣu