Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठादर्श pratiṣṭhādarśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठादर्शः pratiṣṭhādarśaḥ
प्रतिष्ठादर्शौ pratiṣṭhādarśau
प्रतिष्ठादर्शाः pratiṣṭhādarśāḥ
Vocative प्रतिष्ठादर्श pratiṣṭhādarśa
प्रतिष्ठादर्शौ pratiṣṭhādarśau
प्रतिष्ठादर्शाः pratiṣṭhādarśāḥ
Accusative प्रतिष्ठादर्शम् pratiṣṭhādarśam
प्रतिष्ठादर्शौ pratiṣṭhādarśau
प्रतिष्ठादर्शान् pratiṣṭhādarśān
Instrumental प्रतिष्ठादर्शेन pratiṣṭhādarśena
प्रतिष्ठादर्शाभ्याम् pratiṣṭhādarśābhyām
प्रतिष्ठादर्शैः pratiṣṭhādarśaiḥ
Dative प्रतिष्ठादर्शाय pratiṣṭhādarśāya
प्रतिष्ठादर्शाभ्याम् pratiṣṭhādarśābhyām
प्रतिष्ठादर्शेभ्यः pratiṣṭhādarśebhyaḥ
Ablative प्रतिष्ठादर्शात् pratiṣṭhādarśāt
प्रतिष्ठादर्शाभ्याम् pratiṣṭhādarśābhyām
प्रतिष्ठादर्शेभ्यः pratiṣṭhādarśebhyaḥ
Genitive प्रतिष्ठादर्शस्य pratiṣṭhādarśasya
प्रतिष्ठादर्शयोः pratiṣṭhādarśayoḥ
प्रतिष्ठादर्शानाम् pratiṣṭhādarśānām
Locative प्रतिष्ठादर्शे pratiṣṭhādarśe
प्रतिष्ठादर्शयोः pratiṣṭhādarśayoḥ
प्रतिष्ठादर्शेषु pratiṣṭhādarśeṣu