| Singular | Dual | Plural |
Nominative |
प्रतिष्ठादर्शः
pratiṣṭhādarśaḥ
|
प्रतिष्ठादर्शौ
pratiṣṭhādarśau
|
प्रतिष्ठादर्शाः
pratiṣṭhādarśāḥ
|
Vocative |
प्रतिष्ठादर्श
pratiṣṭhādarśa
|
प्रतिष्ठादर्शौ
pratiṣṭhādarśau
|
प्रतिष्ठादर्शाः
pratiṣṭhādarśāḥ
|
Accusative |
प्रतिष्ठादर्शम्
pratiṣṭhādarśam
|
प्रतिष्ठादर्शौ
pratiṣṭhādarśau
|
प्रतिष्ठादर्शान्
pratiṣṭhādarśān
|
Instrumental |
प्रतिष्ठादर्शेन
pratiṣṭhādarśena
|
प्रतिष्ठादर्शाभ्याम्
pratiṣṭhādarśābhyām
|
प्रतिष्ठादर्शैः
pratiṣṭhādarśaiḥ
|
Dative |
प्रतिष्ठादर्शाय
pratiṣṭhādarśāya
|
प्रतिष्ठादर्शाभ्याम्
pratiṣṭhādarśābhyām
|
प्रतिष्ठादर्शेभ्यः
pratiṣṭhādarśebhyaḥ
|
Ablative |
प्रतिष्ठादर्शात्
pratiṣṭhādarśāt
|
प्रतिष्ठादर्शाभ्याम्
pratiṣṭhādarśābhyām
|
प्रतिष्ठादर्शेभ्यः
pratiṣṭhādarśebhyaḥ
|
Genitive |
प्रतिष्ठादर्शस्य
pratiṣṭhādarśasya
|
प्रतिष्ठादर्शयोः
pratiṣṭhādarśayoḥ
|
प्रतिष्ठादर्शानाम्
pratiṣṭhādarśānām
|
Locative |
प्रतिष्ठादर्शे
pratiṣṭhādarśe
|
प्रतिष्ठादर्शयोः
pratiṣṭhādarśayoḥ
|
प्रतिष्ठादर्शेषु
pratiṣṭhādarśeṣu
|