Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठादीधिति pratiṣṭhādīdhiti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठादीधितिः pratiṣṭhādīdhitiḥ
प्रतिष्ठादीधिती pratiṣṭhādīdhitī
प्रतिष्ठादीधितयः pratiṣṭhādīdhitayaḥ
Vocative प्रतिष्ठादीधिते pratiṣṭhādīdhite
प्रतिष्ठादीधिती pratiṣṭhādīdhitī
प्रतिष्ठादीधितयः pratiṣṭhādīdhitayaḥ
Accusative प्रतिष्ठादीधितिम् pratiṣṭhādīdhitim
प्रतिष्ठादीधिती pratiṣṭhādīdhitī
प्रतिष्ठादीधितीः pratiṣṭhādīdhitīḥ
Instrumental प्रतिष्ठादीधित्या pratiṣṭhādīdhityā
प्रतिष्ठादीधितिभ्याम् pratiṣṭhādīdhitibhyām
प्रतिष्ठादीधितिभिः pratiṣṭhādīdhitibhiḥ
Dative प्रतिष्ठादीधितये pratiṣṭhādīdhitaye
प्रतिष्ठादीधित्यै pratiṣṭhādīdhityai
प्रतिष्ठादीधितिभ्याम् pratiṣṭhādīdhitibhyām
प्रतिष्ठादीधितिभ्यः pratiṣṭhādīdhitibhyaḥ
Ablative प्रतिष्ठादीधितेः pratiṣṭhādīdhiteḥ
प्रतिष्ठादीधित्याः pratiṣṭhādīdhityāḥ
प्रतिष्ठादीधितिभ्याम् pratiṣṭhādīdhitibhyām
प्रतिष्ठादीधितिभ्यः pratiṣṭhādīdhitibhyaḥ
Genitive प्रतिष्ठादीधितेः pratiṣṭhādīdhiteḥ
प्रतिष्ठादीधित्याः pratiṣṭhādīdhityāḥ
प्रतिष्ठादीधित्योः pratiṣṭhādīdhityoḥ
प्रतिष्ठादीधितीनाम् pratiṣṭhādīdhitīnām
Locative प्रतिष्ठादीधितौ pratiṣṭhādīdhitau
प्रतिष्ठादीधित्याम् pratiṣṭhādīdhityām
प्रतिष्ठादीधित्योः pratiṣṭhādīdhityoḥ
प्रतिष्ठादीधितिषु pratiṣṭhādīdhitiṣu