Singular | Dual | Plural | |
Nominative |
प्रतिष्ठादीधितिः
pratiṣṭhādīdhitiḥ |
प्रतिष्ठादीधिती
pratiṣṭhādīdhitī |
प्रतिष्ठादीधितयः
pratiṣṭhādīdhitayaḥ |
Vocative |
प्रतिष्ठादीधिते
pratiṣṭhādīdhite |
प्रतिष्ठादीधिती
pratiṣṭhādīdhitī |
प्रतिष्ठादीधितयः
pratiṣṭhādīdhitayaḥ |
Accusative |
प्रतिष्ठादीधितिम्
pratiṣṭhādīdhitim |
प्रतिष्ठादीधिती
pratiṣṭhādīdhitī |
प्रतिष्ठादीधितीः
pratiṣṭhādīdhitīḥ |
Instrumental |
प्रतिष्ठादीधित्या
pratiṣṭhādīdhityā |
प्रतिष्ठादीधितिभ्याम्
pratiṣṭhādīdhitibhyām |
प्रतिष्ठादीधितिभिः
pratiṣṭhādīdhitibhiḥ |
Dative |
प्रतिष्ठादीधितये
pratiṣṭhādīdhitaye प्रतिष्ठादीधित्यै pratiṣṭhādīdhityai |
प्रतिष्ठादीधितिभ्याम्
pratiṣṭhādīdhitibhyām |
प्रतिष्ठादीधितिभ्यः
pratiṣṭhādīdhitibhyaḥ |
Ablative |
प्रतिष्ठादीधितेः
pratiṣṭhādīdhiteḥ प्रतिष्ठादीधित्याः pratiṣṭhādīdhityāḥ |
प्रतिष्ठादीधितिभ्याम्
pratiṣṭhādīdhitibhyām |
प्रतिष्ठादीधितिभ्यः
pratiṣṭhādīdhitibhyaḥ |
Genitive |
प्रतिष्ठादीधितेः
pratiṣṭhādīdhiteḥ प्रतिष्ठादीधित्याः pratiṣṭhādīdhityāḥ |
प्रतिष्ठादीधित्योः
pratiṣṭhādīdhityoḥ |
प्रतिष्ठादीधितीनाम्
pratiṣṭhādīdhitīnām |
Locative |
प्रतिष्ठादीधितौ
pratiṣṭhādīdhitau प्रतिष्ठादीधित्याम् pratiṣṭhādīdhityām |
प्रतिष्ठादीधित्योः
pratiṣṭhādīdhityoḥ |
प्रतिष्ठादीधितिषु
pratiṣṭhādīdhitiṣu |