Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठान्वित pratiṣṭhānvita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठान्वितम् pratiṣṭhānvitam
प्रतिष्ठान्विते pratiṣṭhānvite
प्रतिष्ठान्वितानि pratiṣṭhānvitāni
Vocative प्रतिष्ठान्वित pratiṣṭhānvita
प्रतिष्ठान्विते pratiṣṭhānvite
प्रतिष्ठान्वितानि pratiṣṭhānvitāni
Accusative प्रतिष्ठान्वितम् pratiṣṭhānvitam
प्रतिष्ठान्विते pratiṣṭhānvite
प्रतिष्ठान्वितानि pratiṣṭhānvitāni
Instrumental प्रतिष्ठान्वितेन pratiṣṭhānvitena
प्रतिष्ठान्विताभ्याम् pratiṣṭhānvitābhyām
प्रतिष्ठान्वितैः pratiṣṭhānvitaiḥ
Dative प्रतिष्ठान्विताय pratiṣṭhānvitāya
प्रतिष्ठान्विताभ्याम् pratiṣṭhānvitābhyām
प्रतिष्ठान्वितेभ्यः pratiṣṭhānvitebhyaḥ
Ablative प्रतिष्ठान्वितात् pratiṣṭhānvitāt
प्रतिष्ठान्विताभ्याम् pratiṣṭhānvitābhyām
प्रतिष्ठान्वितेभ्यः pratiṣṭhānvitebhyaḥ
Genitive प्रतिष्ठान्वितस्य pratiṣṭhānvitasya
प्रतिष्ठान्वितयोः pratiṣṭhānvitayoḥ
प्रतिष्ठान्वितानाम् pratiṣṭhānvitānām
Locative प्रतिष्ठान्विते pratiṣṭhānvite
प्रतिष्ठान्वितयोः pratiṣṭhānvitayoḥ
प्रतिष्ठान्वितेषु pratiṣṭhānviteṣu