| Singular | Dual | Plural |
Nominative |
प्रतिष्ठामयूखः
pratiṣṭhāmayūkhaḥ
|
प्रतिष्ठामयूखौ
pratiṣṭhāmayūkhau
|
प्रतिष्ठामयूखाः
pratiṣṭhāmayūkhāḥ
|
Vocative |
प्रतिष्ठामयूख
pratiṣṭhāmayūkha
|
प्रतिष्ठामयूखौ
pratiṣṭhāmayūkhau
|
प्रतिष्ठामयूखाः
pratiṣṭhāmayūkhāḥ
|
Accusative |
प्रतिष्ठामयूखम्
pratiṣṭhāmayūkham
|
प्रतिष्ठामयूखौ
pratiṣṭhāmayūkhau
|
प्रतिष्ठामयूखान्
pratiṣṭhāmayūkhān
|
Instrumental |
प्रतिष्ठामयूखेन
pratiṣṭhāmayūkhena
|
प्रतिष्ठामयूखाभ्याम्
pratiṣṭhāmayūkhābhyām
|
प्रतिष्ठामयूखैः
pratiṣṭhāmayūkhaiḥ
|
Dative |
प्रतिष्ठामयूखाय
pratiṣṭhāmayūkhāya
|
प्रतिष्ठामयूखाभ्याम्
pratiṣṭhāmayūkhābhyām
|
प्रतिष्ठामयूखेभ्यः
pratiṣṭhāmayūkhebhyaḥ
|
Ablative |
प्रतिष्ठामयूखात्
pratiṣṭhāmayūkhāt
|
प्रतिष्ठामयूखाभ्याम्
pratiṣṭhāmayūkhābhyām
|
प्रतिष्ठामयूखेभ्यः
pratiṣṭhāmayūkhebhyaḥ
|
Genitive |
प्रतिष्ठामयूखस्य
pratiṣṭhāmayūkhasya
|
प्रतिष्ठामयूखयोः
pratiṣṭhāmayūkhayoḥ
|
प्रतिष्ठामयूखानाम्
pratiṣṭhāmayūkhānām
|
Locative |
प्रतिष्ठामयूखे
pratiṣṭhāmayūkhe
|
प्रतिष्ठामयूखयोः
pratiṣṭhāmayūkhayoḥ
|
प्रतिष्ठामयूखेषु
pratiṣṭhāmayūkheṣu
|