Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठामयूख pratiṣṭhāmayūkha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठामयूखः pratiṣṭhāmayūkhaḥ
प्रतिष्ठामयूखौ pratiṣṭhāmayūkhau
प्रतिष्ठामयूखाः pratiṣṭhāmayūkhāḥ
Vocative प्रतिष्ठामयूख pratiṣṭhāmayūkha
प्रतिष्ठामयूखौ pratiṣṭhāmayūkhau
प्रतिष्ठामयूखाः pratiṣṭhāmayūkhāḥ
Accusative प्रतिष्ठामयूखम् pratiṣṭhāmayūkham
प्रतिष्ठामयूखौ pratiṣṭhāmayūkhau
प्रतिष्ठामयूखान् pratiṣṭhāmayūkhān
Instrumental प्रतिष्ठामयूखेन pratiṣṭhāmayūkhena
प्रतिष्ठामयूखाभ्याम् pratiṣṭhāmayūkhābhyām
प्रतिष्ठामयूखैः pratiṣṭhāmayūkhaiḥ
Dative प्रतिष्ठामयूखाय pratiṣṭhāmayūkhāya
प्रतिष्ठामयूखाभ्याम् pratiṣṭhāmayūkhābhyām
प्रतिष्ठामयूखेभ्यः pratiṣṭhāmayūkhebhyaḥ
Ablative प्रतिष्ठामयूखात् pratiṣṭhāmayūkhāt
प्रतिष्ठामयूखाभ्याम् pratiṣṭhāmayūkhābhyām
प्रतिष्ठामयूखेभ्यः pratiṣṭhāmayūkhebhyaḥ
Genitive प्रतिष्ठामयूखस्य pratiṣṭhāmayūkhasya
प्रतिष्ठामयूखयोः pratiṣṭhāmayūkhayoḥ
प्रतिष्ठामयूखानाम् pratiṣṭhāmayūkhānām
Locative प्रतिष्ठामयूखे pratiṣṭhāmayūkhe
प्रतिष्ठामयूखयोः pratiṣṭhāmayūkhayoḥ
प्रतिष्ठामयूखेषु pratiṣṭhāmayūkheṣu