| Singular | Dual | Plural |
Nominative |
प्रतिष्ठारहस्यम्
pratiṣṭhārahasyam
|
प्रतिष्ठारहस्ये
pratiṣṭhārahasye
|
प्रतिष्ठारहस्यानि
pratiṣṭhārahasyāni
|
Vocative |
प्रतिष्ठारहस्य
pratiṣṭhārahasya
|
प्रतिष्ठारहस्ये
pratiṣṭhārahasye
|
प्रतिष्ठारहस्यानि
pratiṣṭhārahasyāni
|
Accusative |
प्रतिष्ठारहस्यम्
pratiṣṭhārahasyam
|
प्रतिष्ठारहस्ये
pratiṣṭhārahasye
|
प्रतिष्ठारहस्यानि
pratiṣṭhārahasyāni
|
Instrumental |
प्रतिष्ठारहस्येन
pratiṣṭhārahasyena
|
प्रतिष्ठारहस्याभ्याम्
pratiṣṭhārahasyābhyām
|
प्रतिष्ठारहस्यैः
pratiṣṭhārahasyaiḥ
|
Dative |
प्रतिष्ठारहस्याय
pratiṣṭhārahasyāya
|
प्रतिष्ठारहस्याभ्याम्
pratiṣṭhārahasyābhyām
|
प्रतिष्ठारहस्येभ्यः
pratiṣṭhārahasyebhyaḥ
|
Ablative |
प्रतिष्ठारहस्यात्
pratiṣṭhārahasyāt
|
प्रतिष्ठारहस्याभ्याम्
pratiṣṭhārahasyābhyām
|
प्रतिष्ठारहस्येभ्यः
pratiṣṭhārahasyebhyaḥ
|
Genitive |
प्रतिष्ठारहस्यस्य
pratiṣṭhārahasyasya
|
प्रतिष्ठारहस्ययोः
pratiṣṭhārahasyayoḥ
|
प्रतिष्ठारहस्यानाम्
pratiṣṭhārahasyānām
|
Locative |
प्रतिष्ठारहस्ये
pratiṣṭhārahasye
|
प्रतिष्ठारहस्ययोः
pratiṣṭhārahasyayoḥ
|
प्रतिष्ठारहस्येषु
pratiṣṭhārahasyeṣu
|