Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठारहस्य pratiṣṭhārahasya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठारहस्यम् pratiṣṭhārahasyam
प्रतिष्ठारहस्ये pratiṣṭhārahasye
प्रतिष्ठारहस्यानि pratiṣṭhārahasyāni
Vocative प्रतिष्ठारहस्य pratiṣṭhārahasya
प्रतिष्ठारहस्ये pratiṣṭhārahasye
प्रतिष्ठारहस्यानि pratiṣṭhārahasyāni
Accusative प्रतिष्ठारहस्यम् pratiṣṭhārahasyam
प्रतिष्ठारहस्ये pratiṣṭhārahasye
प्रतिष्ठारहस्यानि pratiṣṭhārahasyāni
Instrumental प्रतिष्ठारहस्येन pratiṣṭhārahasyena
प्रतिष्ठारहस्याभ्याम् pratiṣṭhārahasyābhyām
प्रतिष्ठारहस्यैः pratiṣṭhārahasyaiḥ
Dative प्रतिष्ठारहस्याय pratiṣṭhārahasyāya
प्रतिष्ठारहस्याभ्याम् pratiṣṭhārahasyābhyām
प्रतिष्ठारहस्येभ्यः pratiṣṭhārahasyebhyaḥ
Ablative प्रतिष्ठारहस्यात् pratiṣṭhārahasyāt
प्रतिष्ठारहस्याभ्याम् pratiṣṭhārahasyābhyām
प्रतिष्ठारहस्येभ्यः pratiṣṭhārahasyebhyaḥ
Genitive प्रतिष्ठारहस्यस्य pratiṣṭhārahasyasya
प्रतिष्ठारहस्ययोः pratiṣṭhārahasyayoḥ
प्रतिष्ठारहस्यानाम् pratiṣṭhārahasyānām
Locative प्रतिष्ठारहस्ये pratiṣṭhārahasye
प्रतिष्ठारहस्ययोः pratiṣṭhārahasyayoḥ
प्रतिष्ठारहस्येषु pratiṣṭhārahasyeṣu