| Singular | Dual | Plural |
Nominative |
प्रतिष्ठालक्षणम्
pratiṣṭhālakṣaṇam
|
प्रतिष्ठालक्षणे
pratiṣṭhālakṣaṇe
|
प्रतिष्ठालक्षणानि
pratiṣṭhālakṣaṇāni
|
Vocative |
प्रतिष्ठालक्षण
pratiṣṭhālakṣaṇa
|
प्रतिष्ठालक्षणे
pratiṣṭhālakṣaṇe
|
प्रतिष्ठालक्षणानि
pratiṣṭhālakṣaṇāni
|
Accusative |
प्रतिष्ठालक्षणम्
pratiṣṭhālakṣaṇam
|
प्रतिष्ठालक्षणे
pratiṣṭhālakṣaṇe
|
प्रतिष्ठालक्षणानि
pratiṣṭhālakṣaṇāni
|
Instrumental |
प्रतिष्ठालक्षणेन
pratiṣṭhālakṣaṇena
|
प्रतिष्ठालक्षणाभ्याम्
pratiṣṭhālakṣaṇābhyām
|
प्रतिष्ठालक्षणैः
pratiṣṭhālakṣaṇaiḥ
|
Dative |
प्रतिष्ठालक्षणाय
pratiṣṭhālakṣaṇāya
|
प्रतिष्ठालक्षणाभ्याम्
pratiṣṭhālakṣaṇābhyām
|
प्रतिष्ठालक्षणेभ्यः
pratiṣṭhālakṣaṇebhyaḥ
|
Ablative |
प्रतिष्ठालक्षणात्
pratiṣṭhālakṣaṇāt
|
प्रतिष्ठालक्षणाभ्याम्
pratiṣṭhālakṣaṇābhyām
|
प्रतिष्ठालक्षणेभ्यः
pratiṣṭhālakṣaṇebhyaḥ
|
Genitive |
प्रतिष्ठालक्षणस्य
pratiṣṭhālakṣaṇasya
|
प्रतिष्ठालक्षणयोः
pratiṣṭhālakṣaṇayoḥ
|
प्रतिष्ठालक्षणानाम्
pratiṣṭhālakṣaṇānām
|
Locative |
प्रतिष्ठालक्षणे
pratiṣṭhālakṣaṇe
|
प्रतिष्ठालक्षणयोः
pratiṣṭhālakṣaṇayoḥ
|
प्रतिष्ठालक्षणेषु
pratiṣṭhālakṣaṇeṣu
|