Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठालक्षण pratiṣṭhālakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठालक्षणम् pratiṣṭhālakṣaṇam
प्रतिष्ठालक्षणे pratiṣṭhālakṣaṇe
प्रतिष्ठालक्षणानि pratiṣṭhālakṣaṇāni
Vocative प्रतिष्ठालक्षण pratiṣṭhālakṣaṇa
प्रतिष्ठालक्षणे pratiṣṭhālakṣaṇe
प्रतिष्ठालक्षणानि pratiṣṭhālakṣaṇāni
Accusative प्रतिष्ठालक्षणम् pratiṣṭhālakṣaṇam
प्रतिष्ठालक्षणे pratiṣṭhālakṣaṇe
प्रतिष्ठालक्षणानि pratiṣṭhālakṣaṇāni
Instrumental प्रतिष्ठालक्षणेन pratiṣṭhālakṣaṇena
प्रतिष्ठालक्षणाभ्याम् pratiṣṭhālakṣaṇābhyām
प्रतिष्ठालक्षणैः pratiṣṭhālakṣaṇaiḥ
Dative प्रतिष्ठालक्षणाय pratiṣṭhālakṣaṇāya
प्रतिष्ठालक्षणाभ्याम् pratiṣṭhālakṣaṇābhyām
प्रतिष्ठालक्षणेभ्यः pratiṣṭhālakṣaṇebhyaḥ
Ablative प्रतिष्ठालक्षणात् pratiṣṭhālakṣaṇāt
प्रतिष्ठालक्षणाभ्याम् pratiṣṭhālakṣaṇābhyām
प्रतिष्ठालक्षणेभ्यः pratiṣṭhālakṣaṇebhyaḥ
Genitive प्रतिष्ठालक्षणस्य pratiṣṭhālakṣaṇasya
प्रतिष्ठालक्षणयोः pratiṣṭhālakṣaṇayoḥ
प्रतिष्ठालक्षणानाम् pratiṣṭhālakṣaṇānām
Locative प्रतिष्ठालक्षणे pratiṣṭhālakṣaṇe
प्रतिष्ठालक्षणयोः pratiṣṭhālakṣaṇayoḥ
प्रतिष्ठालक्षणेषु pratiṣṭhālakṣaṇeṣu