| Singular | Dual | Plural |
Nominative |
प्रतिष्ठाविधिः
pratiṣṭhāvidhiḥ
|
प्रतिष्ठाविधी
pratiṣṭhāvidhī
|
प्रतिष्ठाविधयः
pratiṣṭhāvidhayaḥ
|
Vocative |
प्रतिष्ठाविधे
pratiṣṭhāvidhe
|
प्रतिष्ठाविधी
pratiṣṭhāvidhī
|
प्रतिष्ठाविधयः
pratiṣṭhāvidhayaḥ
|
Accusative |
प्रतिष्ठाविधिम्
pratiṣṭhāvidhim
|
प्रतिष्ठाविधी
pratiṣṭhāvidhī
|
प्रतिष्ठाविधीन्
pratiṣṭhāvidhīn
|
Instrumental |
प्रतिष्ठाविधिना
pratiṣṭhāvidhinā
|
प्रतिष्ठाविधिभ्याम्
pratiṣṭhāvidhibhyām
|
प्रतिष्ठाविधिभिः
pratiṣṭhāvidhibhiḥ
|
Dative |
प्रतिष्ठाविधये
pratiṣṭhāvidhaye
|
प्रतिष्ठाविधिभ्याम्
pratiṣṭhāvidhibhyām
|
प्रतिष्ठाविधिभ्यः
pratiṣṭhāvidhibhyaḥ
|
Ablative |
प्रतिष्ठाविधेः
pratiṣṭhāvidheḥ
|
प्रतिष्ठाविधिभ्याम्
pratiṣṭhāvidhibhyām
|
प्रतिष्ठाविधिभ्यः
pratiṣṭhāvidhibhyaḥ
|
Genitive |
प्रतिष्ठाविधेः
pratiṣṭhāvidheḥ
|
प्रतिष्ठाविध्योः
pratiṣṭhāvidhyoḥ
|
प्रतिष्ठाविधीनाम्
pratiṣṭhāvidhīnām
|
Locative |
प्रतिष्ठाविधौ
pratiṣṭhāvidhau
|
प्रतिष्ठाविध्योः
pratiṣṭhāvidhyoḥ
|
प्रतिष्ठाविधिषु
pratiṣṭhāvidhiṣu
|