Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाविधि pratiṣṭhāvidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाविधिः pratiṣṭhāvidhiḥ
प्रतिष्ठाविधी pratiṣṭhāvidhī
प्रतिष्ठाविधयः pratiṣṭhāvidhayaḥ
Vocative प्रतिष्ठाविधे pratiṣṭhāvidhe
प्रतिष्ठाविधी pratiṣṭhāvidhī
प्रतिष्ठाविधयः pratiṣṭhāvidhayaḥ
Accusative प्रतिष्ठाविधिम् pratiṣṭhāvidhim
प्रतिष्ठाविधी pratiṣṭhāvidhī
प्रतिष्ठाविधीन् pratiṣṭhāvidhīn
Instrumental प्रतिष्ठाविधिना pratiṣṭhāvidhinā
प्रतिष्ठाविधिभ्याम् pratiṣṭhāvidhibhyām
प्रतिष्ठाविधिभिः pratiṣṭhāvidhibhiḥ
Dative प्रतिष्ठाविधये pratiṣṭhāvidhaye
प्रतिष्ठाविधिभ्याम् pratiṣṭhāvidhibhyām
प्रतिष्ठाविधिभ्यः pratiṣṭhāvidhibhyaḥ
Ablative प्रतिष्ठाविधेः pratiṣṭhāvidheḥ
प्रतिष्ठाविधिभ्याम् pratiṣṭhāvidhibhyām
प्रतिष्ठाविधिभ्यः pratiṣṭhāvidhibhyaḥ
Genitive प्रतिष्ठाविधेः pratiṣṭhāvidheḥ
प्रतिष्ठाविध्योः pratiṣṭhāvidhyoḥ
प्रतिष्ठाविधीनाम् pratiṣṭhāvidhīnām
Locative प्रतिष्ठाविधौ pratiṣṭhāvidhau
प्रतिष्ठाविध्योः pratiṣṭhāvidhyoḥ
प्रतिष्ठाविधिषु pratiṣṭhāvidhiṣu