| Singular | Dual | Plural |
Nominative |
प्रतिष्ठाविवेकः
pratiṣṭhāvivekaḥ
|
प्रतिष्ठाविवेकौ
pratiṣṭhāvivekau
|
प्रतिष्ठाविवेकाः
pratiṣṭhāvivekāḥ
|
Vocative |
प्रतिष्ठाविवेक
pratiṣṭhāviveka
|
प्रतिष्ठाविवेकौ
pratiṣṭhāvivekau
|
प्रतिष्ठाविवेकाः
pratiṣṭhāvivekāḥ
|
Accusative |
प्रतिष्ठाविवेकम्
pratiṣṭhāvivekam
|
प्रतिष्ठाविवेकौ
pratiṣṭhāvivekau
|
प्रतिष्ठाविवेकान्
pratiṣṭhāvivekān
|
Instrumental |
प्रतिष्ठाविवेकेन
pratiṣṭhāvivekena
|
प्रतिष्ठाविवेकाभ्याम्
pratiṣṭhāvivekābhyām
|
प्रतिष्ठाविवेकैः
pratiṣṭhāvivekaiḥ
|
Dative |
प्रतिष्ठाविवेकाय
pratiṣṭhāvivekāya
|
प्रतिष्ठाविवेकाभ्याम्
pratiṣṭhāvivekābhyām
|
प्रतिष्ठाविवेकेभ्यः
pratiṣṭhāvivekebhyaḥ
|
Ablative |
प्रतिष्ठाविवेकात्
pratiṣṭhāvivekāt
|
प्रतिष्ठाविवेकाभ्याम्
pratiṣṭhāvivekābhyām
|
प्रतिष्ठाविवेकेभ्यः
pratiṣṭhāvivekebhyaḥ
|
Genitive |
प्रतिष्ठाविवेकस्य
pratiṣṭhāvivekasya
|
प्रतिष्ठाविवेकयोः
pratiṣṭhāvivekayoḥ
|
प्रतिष्ठाविवेकानाम्
pratiṣṭhāvivekānām
|
Locative |
प्रतिष्ठाविवेके
pratiṣṭhāviveke
|
प्रतिष्ठाविवेकयोः
pratiṣṭhāvivekayoḥ
|
प्रतिष्ठाविवेकेषु
pratiṣṭhāvivekeṣu
|