Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाविवेक pratiṣṭhāviveka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाविवेकः pratiṣṭhāvivekaḥ
प्रतिष्ठाविवेकौ pratiṣṭhāvivekau
प्रतिष्ठाविवेकाः pratiṣṭhāvivekāḥ
Vocative प्रतिष्ठाविवेक pratiṣṭhāviveka
प्रतिष्ठाविवेकौ pratiṣṭhāvivekau
प्रतिष्ठाविवेकाः pratiṣṭhāvivekāḥ
Accusative प्रतिष्ठाविवेकम् pratiṣṭhāvivekam
प्रतिष्ठाविवेकौ pratiṣṭhāvivekau
प्रतिष्ठाविवेकान् pratiṣṭhāvivekān
Instrumental प्रतिष्ठाविवेकेन pratiṣṭhāvivekena
प्रतिष्ठाविवेकाभ्याम् pratiṣṭhāvivekābhyām
प्रतिष्ठाविवेकैः pratiṣṭhāvivekaiḥ
Dative प्रतिष्ठाविवेकाय pratiṣṭhāvivekāya
प्रतिष्ठाविवेकाभ्याम् pratiṣṭhāvivekābhyām
प्रतिष्ठाविवेकेभ्यः pratiṣṭhāvivekebhyaḥ
Ablative प्रतिष्ठाविवेकात् pratiṣṭhāvivekāt
प्रतिष्ठाविवेकाभ्याम् pratiṣṭhāvivekābhyām
प्रतिष्ठाविवेकेभ्यः pratiṣṭhāvivekebhyaḥ
Genitive प्रतिष्ठाविवेकस्य pratiṣṭhāvivekasya
प्रतिष्ठाविवेकयोः pratiṣṭhāvivekayoḥ
प्रतिष्ठाविवेकानाम् pratiṣṭhāvivekānām
Locative प्रतिष्ठाविवेके pratiṣṭhāviveke
प्रतिष्ठाविवेकयोः pratiṣṭhāvivekayoḥ
प्रतिष्ठाविवेकेषु pratiṣṭhāvivekeṣu