Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठासंग्रह pratiṣṭhāsaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठासंग्रहः pratiṣṭhāsaṁgrahaḥ
प्रतिष्ठासंग्रहौ pratiṣṭhāsaṁgrahau
प्रतिष्ठासंग्रहाः pratiṣṭhāsaṁgrahāḥ
Vocative प्रतिष्ठासंग्रह pratiṣṭhāsaṁgraha
प्रतिष्ठासंग्रहौ pratiṣṭhāsaṁgrahau
प्रतिष्ठासंग्रहाः pratiṣṭhāsaṁgrahāḥ
Accusative प्रतिष्ठासंग्रहम् pratiṣṭhāsaṁgraham
प्रतिष्ठासंग्रहौ pratiṣṭhāsaṁgrahau
प्रतिष्ठासंग्रहान् pratiṣṭhāsaṁgrahān
Instrumental प्रतिष्ठासंग्रहेण pratiṣṭhāsaṁgraheṇa
प्रतिष्ठासंग्रहाभ्याम् pratiṣṭhāsaṁgrahābhyām
प्रतिष्ठासंग्रहैः pratiṣṭhāsaṁgrahaiḥ
Dative प्रतिष्ठासंग्रहाय pratiṣṭhāsaṁgrahāya
प्रतिष्ठासंग्रहाभ्याम् pratiṣṭhāsaṁgrahābhyām
प्रतिष्ठासंग्रहेभ्यः pratiṣṭhāsaṁgrahebhyaḥ
Ablative प्रतिष्ठासंग्रहात् pratiṣṭhāsaṁgrahāt
प्रतिष्ठासंग्रहाभ्याम् pratiṣṭhāsaṁgrahābhyām
प्रतिष्ठासंग्रहेभ्यः pratiṣṭhāsaṁgrahebhyaḥ
Genitive प्रतिष्ठासंग्रहस्य pratiṣṭhāsaṁgrahasya
प्रतिष्ठासंग्रहयोः pratiṣṭhāsaṁgrahayoḥ
प्रतिष्ठासंग्रहाणाम् pratiṣṭhāsaṁgrahāṇām
Locative प्रतिष्ठासंग्रहे pratiṣṭhāsaṁgrahe
प्रतिष्ठासंग्रहयोः pratiṣṭhāsaṁgrahayoḥ
प्रतिष्ठासंग्रहेषु pratiṣṭhāsaṁgraheṣu