| Singular | Dual | Plural |
Nominative |
प्रतिष्ठासंग्रहः
pratiṣṭhāsaṁgrahaḥ
|
प्रतिष्ठासंग्रहौ
pratiṣṭhāsaṁgrahau
|
प्रतिष्ठासंग्रहाः
pratiṣṭhāsaṁgrahāḥ
|
Vocative |
प्रतिष्ठासंग्रह
pratiṣṭhāsaṁgraha
|
प्रतिष्ठासंग्रहौ
pratiṣṭhāsaṁgrahau
|
प्रतिष्ठासंग्रहाः
pratiṣṭhāsaṁgrahāḥ
|
Accusative |
प्रतिष्ठासंग्रहम्
pratiṣṭhāsaṁgraham
|
प्रतिष्ठासंग्रहौ
pratiṣṭhāsaṁgrahau
|
प्रतिष्ठासंग्रहान्
pratiṣṭhāsaṁgrahān
|
Instrumental |
प्रतिष्ठासंग्रहेण
pratiṣṭhāsaṁgraheṇa
|
प्रतिष्ठासंग्रहाभ्याम्
pratiṣṭhāsaṁgrahābhyām
|
प्रतिष्ठासंग्रहैः
pratiṣṭhāsaṁgrahaiḥ
|
Dative |
प्रतिष्ठासंग्रहाय
pratiṣṭhāsaṁgrahāya
|
प्रतिष्ठासंग्रहाभ्याम्
pratiṣṭhāsaṁgrahābhyām
|
प्रतिष्ठासंग्रहेभ्यः
pratiṣṭhāsaṁgrahebhyaḥ
|
Ablative |
प्रतिष्ठासंग्रहात्
pratiṣṭhāsaṁgrahāt
|
प्रतिष्ठासंग्रहाभ्याम्
pratiṣṭhāsaṁgrahābhyām
|
प्रतिष्ठासंग्रहेभ्यः
pratiṣṭhāsaṁgrahebhyaḥ
|
Genitive |
प्रतिष्ठासंग्रहस्य
pratiṣṭhāsaṁgrahasya
|
प्रतिष्ठासंग्रहयोः
pratiṣṭhāsaṁgrahayoḥ
|
प्रतिष्ठासंग्रहाणाम्
pratiṣṭhāsaṁgrahāṇām
|
Locative |
प्रतिष्ठासंग्रहे
pratiṣṭhāsaṁgrahe
|
प्रतिष्ठासंग्रहयोः
pratiṣṭhāsaṁgrahayoḥ
|
प्रतिष्ठासंग्रहेषु
pratiṣṭhāsaṁgraheṣu
|