| Singular | Dual | Plural |
Nominative |
प्रतिष्ठासारः
pratiṣṭhāsāraḥ
|
प्रतिष्ठासारौ
pratiṣṭhāsārau
|
प्रतिष्ठासाराः
pratiṣṭhāsārāḥ
|
Vocative |
प्रतिष्ठासार
pratiṣṭhāsāra
|
प्रतिष्ठासारौ
pratiṣṭhāsārau
|
प्रतिष्ठासाराः
pratiṣṭhāsārāḥ
|
Accusative |
प्रतिष्ठासारम्
pratiṣṭhāsāram
|
प्रतिष्ठासारौ
pratiṣṭhāsārau
|
प्रतिष्ठासारान्
pratiṣṭhāsārān
|
Instrumental |
प्रतिष्ठासारेण
pratiṣṭhāsāreṇa
|
प्रतिष्ठासाराभ्याम्
pratiṣṭhāsārābhyām
|
प्रतिष्ठासारैः
pratiṣṭhāsāraiḥ
|
Dative |
प्रतिष्ठासाराय
pratiṣṭhāsārāya
|
प्रतिष्ठासाराभ्याम्
pratiṣṭhāsārābhyām
|
प्रतिष्ठासारेभ्यः
pratiṣṭhāsārebhyaḥ
|
Ablative |
प्रतिष्ठासारात्
pratiṣṭhāsārāt
|
प्रतिष्ठासाराभ्याम्
pratiṣṭhāsārābhyām
|
प्रतिष्ठासारेभ्यः
pratiṣṭhāsārebhyaḥ
|
Genitive |
प्रतिष्ठासारस्य
pratiṣṭhāsārasya
|
प्रतिष्ठासारयोः
pratiṣṭhāsārayoḥ
|
प्रतिष्ठासाराणाम्
pratiṣṭhāsārāṇām
|
Locative |
प्रतिष्ठासारे
pratiṣṭhāsāre
|
प्रतिष्ठासारयोः
pratiṣṭhāsārayoḥ
|
प्रतिष्ठासारेषु
pratiṣṭhāsāreṣu
|