Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठासार pratiṣṭhāsāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठासारः pratiṣṭhāsāraḥ
प्रतिष्ठासारौ pratiṣṭhāsārau
प्रतिष्ठासाराः pratiṣṭhāsārāḥ
Vocative प्रतिष्ठासार pratiṣṭhāsāra
प्रतिष्ठासारौ pratiṣṭhāsārau
प्रतिष्ठासाराः pratiṣṭhāsārāḥ
Accusative प्रतिष्ठासारम् pratiṣṭhāsāram
प्रतिष्ठासारौ pratiṣṭhāsārau
प्रतिष्ठासारान् pratiṣṭhāsārān
Instrumental प्रतिष्ठासारेण pratiṣṭhāsāreṇa
प्रतिष्ठासाराभ्याम् pratiṣṭhāsārābhyām
प्रतिष्ठासारैः pratiṣṭhāsāraiḥ
Dative प्रतिष्ठासाराय pratiṣṭhāsārāya
प्रतिष्ठासाराभ्याम् pratiṣṭhāsārābhyām
प्रतिष्ठासारेभ्यः pratiṣṭhāsārebhyaḥ
Ablative प्रतिष्ठासारात् pratiṣṭhāsārāt
प्रतिष्ठासाराभ्याम् pratiṣṭhāsārābhyām
प्रतिष्ठासारेभ्यः pratiṣṭhāsārebhyaḥ
Genitive प्रतिष्ठासारस्य pratiṣṭhāsārasya
प्रतिष्ठासारयोः pratiṣṭhāsārayoḥ
प्रतिष्ठासाराणाम् pratiṣṭhāsārāṇām
Locative प्रतिष्ठासारे pratiṣṭhāsāre
प्रतिष्ठासारयोः pratiṣṭhāsārayoḥ
प्रतिष्ठासारेषु pratiṣṭhāsāreṣu