Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठासारसंग्रह pratiṣṭhāsārasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठासारसंग्रहः pratiṣṭhāsārasaṁgrahaḥ
प्रतिष्ठासारसंग्रहौ pratiṣṭhāsārasaṁgrahau
प्रतिष्ठासारसंग्रहाः pratiṣṭhāsārasaṁgrahāḥ
Vocative प्रतिष्ठासारसंग्रह pratiṣṭhāsārasaṁgraha
प्रतिष्ठासारसंग्रहौ pratiṣṭhāsārasaṁgrahau
प्रतिष्ठासारसंग्रहाः pratiṣṭhāsārasaṁgrahāḥ
Accusative प्रतिष्ठासारसंग्रहम् pratiṣṭhāsārasaṁgraham
प्रतिष्ठासारसंग्रहौ pratiṣṭhāsārasaṁgrahau
प्रतिष्ठासारसंग्रहान् pratiṣṭhāsārasaṁgrahān
Instrumental प्रतिष्ठासारसंग्रहेण pratiṣṭhāsārasaṁgraheṇa
प्रतिष्ठासारसंग्रहाभ्याम् pratiṣṭhāsārasaṁgrahābhyām
प्रतिष्ठासारसंग्रहैः pratiṣṭhāsārasaṁgrahaiḥ
Dative प्रतिष्ठासारसंग्रहाय pratiṣṭhāsārasaṁgrahāya
प्रतिष्ठासारसंग्रहाभ्याम् pratiṣṭhāsārasaṁgrahābhyām
प्रतिष्ठासारसंग्रहेभ्यः pratiṣṭhāsārasaṁgrahebhyaḥ
Ablative प्रतिष्ठासारसंग्रहात् pratiṣṭhāsārasaṁgrahāt
प्रतिष्ठासारसंग्रहाभ्याम् pratiṣṭhāsārasaṁgrahābhyām
प्रतिष्ठासारसंग्रहेभ्यः pratiṣṭhāsārasaṁgrahebhyaḥ
Genitive प्रतिष्ठासारसंग्रहस्य pratiṣṭhāsārasaṁgrahasya
प्रतिष्ठासारसंग्रहयोः pratiṣṭhāsārasaṁgrahayoḥ
प्रतिष्ठासारसंग्रहाणाम् pratiṣṭhāsārasaṁgrahāṇām
Locative प्रतिष्ठासारसंग्रहे pratiṣṭhāsārasaṁgrahe
प्रतिष्ठासारसंग्रहयोः pratiṣṭhāsārasaṁgrahayoḥ
प्रतिष्ठासारसंग्रहेषु pratiṣṭhāsārasaṁgraheṣu