| Singular | Dual | Plural |
Nominative |
प्रतिष्ठासारसंग्रहः
pratiṣṭhāsārasaṁgrahaḥ
|
प्रतिष्ठासारसंग्रहौ
pratiṣṭhāsārasaṁgrahau
|
प्रतिष्ठासारसंग्रहाः
pratiṣṭhāsārasaṁgrahāḥ
|
Vocative |
प्रतिष्ठासारसंग्रह
pratiṣṭhāsārasaṁgraha
|
प्रतिष्ठासारसंग्रहौ
pratiṣṭhāsārasaṁgrahau
|
प्रतिष्ठासारसंग्रहाः
pratiṣṭhāsārasaṁgrahāḥ
|
Accusative |
प्रतिष्ठासारसंग्रहम्
pratiṣṭhāsārasaṁgraham
|
प्रतिष्ठासारसंग्रहौ
pratiṣṭhāsārasaṁgrahau
|
प्रतिष्ठासारसंग्रहान्
pratiṣṭhāsārasaṁgrahān
|
Instrumental |
प्रतिष्ठासारसंग्रहेण
pratiṣṭhāsārasaṁgraheṇa
|
प्रतिष्ठासारसंग्रहाभ्याम्
pratiṣṭhāsārasaṁgrahābhyām
|
प्रतिष्ठासारसंग्रहैः
pratiṣṭhāsārasaṁgrahaiḥ
|
Dative |
प्रतिष्ठासारसंग्रहाय
pratiṣṭhāsārasaṁgrahāya
|
प्रतिष्ठासारसंग्रहाभ्याम्
pratiṣṭhāsārasaṁgrahābhyām
|
प्रतिष्ठासारसंग्रहेभ्यः
pratiṣṭhāsārasaṁgrahebhyaḥ
|
Ablative |
प्रतिष्ठासारसंग्रहात्
pratiṣṭhāsārasaṁgrahāt
|
प्रतिष्ठासारसंग्रहाभ्याम्
pratiṣṭhāsārasaṁgrahābhyām
|
प्रतिष्ठासारसंग्रहेभ्यः
pratiṣṭhāsārasaṁgrahebhyaḥ
|
Genitive |
प्रतिष्ठासारसंग्रहस्य
pratiṣṭhāsārasaṁgrahasya
|
प्रतिष्ठासारसंग्रहयोः
pratiṣṭhāsārasaṁgrahayoḥ
|
प्रतिष्ठासारसंग्रहाणाम्
pratiṣṭhāsārasaṁgrahāṇām
|
Locative |
प्रतिष्ठासारसंग्रहे
pratiṣṭhāsārasaṁgrahe
|
प्रतिष्ठासारसंग्रहयोः
pratiṣṭhāsārasaṁgrahayoḥ
|
प्रतिष्ठासारसंग्रहेषु
pratiṣṭhāsārasaṁgraheṣu
|