Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठोद्द्योत pratiṣṭhoddyota, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठोद्द्योतः pratiṣṭhoddyotaḥ
प्रतिष्ठोद्द्योतौ pratiṣṭhoddyotau
प्रतिष्ठोद्द्योताः pratiṣṭhoddyotāḥ
Vocative प्रतिष्ठोद्द्योत pratiṣṭhoddyota
प्रतिष्ठोद्द्योतौ pratiṣṭhoddyotau
प्रतिष्ठोद्द्योताः pratiṣṭhoddyotāḥ
Accusative प्रतिष्ठोद्द्योतम् pratiṣṭhoddyotam
प्रतिष्ठोद्द्योतौ pratiṣṭhoddyotau
प्रतिष्ठोद्द्योतान् pratiṣṭhoddyotān
Instrumental प्रतिष्ठोद्द्योतेन pratiṣṭhoddyotena
प्रतिष्ठोद्द्योताभ्याम् pratiṣṭhoddyotābhyām
प्रतिष्ठोद्द्योतैः pratiṣṭhoddyotaiḥ
Dative प्रतिष्ठोद्द्योताय pratiṣṭhoddyotāya
प्रतिष्ठोद्द्योताभ्याम् pratiṣṭhoddyotābhyām
प्रतिष्ठोद्द्योतेभ्यः pratiṣṭhoddyotebhyaḥ
Ablative प्रतिष्ठोद्द्योतात् pratiṣṭhoddyotāt
प्रतिष्ठोद्द्योताभ्याम् pratiṣṭhoddyotābhyām
प्रतिष्ठोद्द्योतेभ्यः pratiṣṭhoddyotebhyaḥ
Genitive प्रतिष्ठोद्द्योतस्य pratiṣṭhoddyotasya
प्रतिष्ठोद्द्योतयोः pratiṣṭhoddyotayoḥ
प्रतिष्ठोद्द्योतानाम् pratiṣṭhoddyotānām
Locative प्रतिष्ठोद्द्योते pratiṣṭhoddyote
प्रतिष्ठोद्द्योतयोः pratiṣṭhoddyotayoḥ
प्रतिष्ठोद्द्योतेषु pratiṣṭhoddyoteṣu