| Singular | Dual | Plural |
Nominative |
प्रतिष्ठोद्द्योतः
pratiṣṭhoddyotaḥ
|
प्रतिष्ठोद्द्योतौ
pratiṣṭhoddyotau
|
प्रतिष्ठोद्द्योताः
pratiṣṭhoddyotāḥ
|
Vocative |
प्रतिष्ठोद्द्योत
pratiṣṭhoddyota
|
प्रतिष्ठोद्द्योतौ
pratiṣṭhoddyotau
|
प्रतिष्ठोद्द्योताः
pratiṣṭhoddyotāḥ
|
Accusative |
प्रतिष्ठोद्द्योतम्
pratiṣṭhoddyotam
|
प्रतिष्ठोद्द्योतौ
pratiṣṭhoddyotau
|
प्रतिष्ठोद्द्योतान्
pratiṣṭhoddyotān
|
Instrumental |
प्रतिष्ठोद्द्योतेन
pratiṣṭhoddyotena
|
प्रतिष्ठोद्द्योताभ्याम्
pratiṣṭhoddyotābhyām
|
प्रतिष्ठोद्द्योतैः
pratiṣṭhoddyotaiḥ
|
Dative |
प्रतिष्ठोद्द्योताय
pratiṣṭhoddyotāya
|
प्रतिष्ठोद्द्योताभ्याम्
pratiṣṭhoddyotābhyām
|
प्रतिष्ठोद्द्योतेभ्यः
pratiṣṭhoddyotebhyaḥ
|
Ablative |
प्रतिष्ठोद्द्योतात्
pratiṣṭhoddyotāt
|
प्रतिष्ठोद्द्योताभ्याम्
pratiṣṭhoddyotābhyām
|
प्रतिष्ठोद्द्योतेभ्यः
pratiṣṭhoddyotebhyaḥ
|
Genitive |
प्रतिष्ठोद्द्योतस्य
pratiṣṭhoddyotasya
|
प्रतिष्ठोद्द्योतयोः
pratiṣṭhoddyotayoḥ
|
प्रतिष्ठोद्द्योतानाम्
pratiṣṭhoddyotānām
|
Locative |
प्रतिष्ठोद्द्योते
pratiṣṭhoddyote
|
प्रतिष्ठोद्द्योतयोः
pratiṣṭhoddyotayoḥ
|
प्रतिष्ठोद्द्योतेषु
pratiṣṭhoddyoteṣu
|