Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठापन pratiṣṭhāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठापनम् pratiṣṭhāpanam
प्रतिष्ठापने pratiṣṭhāpane
प्रतिष्ठापनानि pratiṣṭhāpanāni
Vocative प्रतिष्ठापन pratiṣṭhāpana
प्रतिष्ठापने pratiṣṭhāpane
प्रतिष्ठापनानि pratiṣṭhāpanāni
Accusative प्रतिष्ठापनम् pratiṣṭhāpanam
प्रतिष्ठापने pratiṣṭhāpane
प्रतिष्ठापनानि pratiṣṭhāpanāni
Instrumental प्रतिष्ठापनेन pratiṣṭhāpanena
प्रतिष्ठापनाभ्याम् pratiṣṭhāpanābhyām
प्रतिष्ठापनैः pratiṣṭhāpanaiḥ
Dative प्रतिष्ठापनाय pratiṣṭhāpanāya
प्रतिष्ठापनाभ्याम् pratiṣṭhāpanābhyām
प्रतिष्ठापनेभ्यः pratiṣṭhāpanebhyaḥ
Ablative प्रतिष्ठापनात् pratiṣṭhāpanāt
प्रतिष्ठापनाभ्याम् pratiṣṭhāpanābhyām
प्रतिष्ठापनेभ्यः pratiṣṭhāpanebhyaḥ
Genitive प्रतिष्ठापनस्य pratiṣṭhāpanasya
प्रतिष्ठापनयोः pratiṣṭhāpanayoḥ
प्रतिष्ठापनानाम् pratiṣṭhāpanānām
Locative प्रतिष्ठापने pratiṣṭhāpane
प्रतिष्ठापनयोः pratiṣṭhāpanayoḥ
प्रतिष्ठापनेषु pratiṣṭhāpaneṣu