| Singular | Dual | Plural |
Nominative |
प्रतिष्ठापनम्
pratiṣṭhāpanam
|
प्रतिष्ठापने
pratiṣṭhāpane
|
प्रतिष्ठापनानि
pratiṣṭhāpanāni
|
Vocative |
प्रतिष्ठापन
pratiṣṭhāpana
|
प्रतिष्ठापने
pratiṣṭhāpane
|
प्रतिष्ठापनानि
pratiṣṭhāpanāni
|
Accusative |
प्रतिष्ठापनम्
pratiṣṭhāpanam
|
प्रतिष्ठापने
pratiṣṭhāpane
|
प्रतिष्ठापनानि
pratiṣṭhāpanāni
|
Instrumental |
प्रतिष्ठापनेन
pratiṣṭhāpanena
|
प्रतिष्ठापनाभ्याम्
pratiṣṭhāpanābhyām
|
प्रतिष्ठापनैः
pratiṣṭhāpanaiḥ
|
Dative |
प्रतिष्ठापनाय
pratiṣṭhāpanāya
|
प्रतिष्ठापनाभ्याम्
pratiṣṭhāpanābhyām
|
प्रतिष्ठापनेभ्यः
pratiṣṭhāpanebhyaḥ
|
Ablative |
प्रतिष्ठापनात्
pratiṣṭhāpanāt
|
प्रतिष्ठापनाभ्याम्
pratiṣṭhāpanābhyām
|
प्रतिष्ठापनेभ्यः
pratiṣṭhāpanebhyaḥ
|
Genitive |
प्रतिष्ठापनस्य
pratiṣṭhāpanasya
|
प्रतिष्ठापनयोः
pratiṣṭhāpanayoḥ
|
प्रतिष्ठापनानाम्
pratiṣṭhāpanānām
|
Locative |
प्रतिष्ठापने
pratiṣṭhāpane
|
प्रतिष्ठापनयोः
pratiṣṭhāpanayoḥ
|
प्रतिष्ठापनेषु
pratiṣṭhāpaneṣu
|