| Singular | Dual | Plural |
Nominative |
प्रतिष्ठापना
pratiṣṭhāpanā
|
प्रतिष्ठापने
pratiṣṭhāpane
|
प्रतिष्ठापनाः
pratiṣṭhāpanāḥ
|
Vocative |
प्रतिष्ठापने
pratiṣṭhāpane
|
प्रतिष्ठापने
pratiṣṭhāpane
|
प्रतिष्ठापनाः
pratiṣṭhāpanāḥ
|
Accusative |
प्रतिष्ठापनाम्
pratiṣṭhāpanām
|
प्रतिष्ठापने
pratiṣṭhāpane
|
प्रतिष्ठापनाः
pratiṣṭhāpanāḥ
|
Instrumental |
प्रतिष्ठापनया
pratiṣṭhāpanayā
|
प्रतिष्ठापनाभ्याम्
pratiṣṭhāpanābhyām
|
प्रतिष्ठापनाभिः
pratiṣṭhāpanābhiḥ
|
Dative |
प्रतिष्ठापनायै
pratiṣṭhāpanāyai
|
प्रतिष्ठापनाभ्याम्
pratiṣṭhāpanābhyām
|
प्रतिष्ठापनाभ्यः
pratiṣṭhāpanābhyaḥ
|
Ablative |
प्रतिष्ठापनायाः
pratiṣṭhāpanāyāḥ
|
प्रतिष्ठापनाभ्याम्
pratiṣṭhāpanābhyām
|
प्रतिष्ठापनाभ्यः
pratiṣṭhāpanābhyaḥ
|
Genitive |
प्रतिष्ठापनायाः
pratiṣṭhāpanāyāḥ
|
प्रतिष्ठापनयोः
pratiṣṭhāpanayoḥ
|
प्रतिष्ठापनानाम्
pratiṣṭhāpanānām
|
Locative |
प्रतिष्ठापनायाम्
pratiṣṭhāpanāyām
|
प्रतिष्ठापनयोः
pratiṣṭhāpanayoḥ
|
प्रतिष्ठापनासु
pratiṣṭhāpanāsu
|