Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठापना pratiṣṭhāpanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठापना pratiṣṭhāpanā
प्रतिष्ठापने pratiṣṭhāpane
प्रतिष्ठापनाः pratiṣṭhāpanāḥ
Vocative प्रतिष्ठापने pratiṣṭhāpane
प्रतिष्ठापने pratiṣṭhāpane
प्रतिष्ठापनाः pratiṣṭhāpanāḥ
Accusative प्रतिष्ठापनाम् pratiṣṭhāpanām
प्रतिष्ठापने pratiṣṭhāpane
प्रतिष्ठापनाः pratiṣṭhāpanāḥ
Instrumental प्रतिष्ठापनया pratiṣṭhāpanayā
प्रतिष्ठापनाभ्याम् pratiṣṭhāpanābhyām
प्रतिष्ठापनाभिः pratiṣṭhāpanābhiḥ
Dative प्रतिष्ठापनायै pratiṣṭhāpanāyai
प्रतिष्ठापनाभ्याम् pratiṣṭhāpanābhyām
प्रतिष्ठापनाभ्यः pratiṣṭhāpanābhyaḥ
Ablative प्रतिष्ठापनायाः pratiṣṭhāpanāyāḥ
प्रतिष्ठापनाभ्याम् pratiṣṭhāpanābhyām
प्रतिष्ठापनाभ्यः pratiṣṭhāpanābhyaḥ
Genitive प्रतिष्ठापनायाः pratiṣṭhāpanāyāḥ
प्रतिष्ठापनयोः pratiṣṭhāpanayoḥ
प्रतिष्ठापनानाम् pratiṣṭhāpanānām
Locative प्रतिष्ठापनायाम् pratiṣṭhāpanāyām
प्रतिष्ठापनयोः pratiṣṭhāpanayoḥ
प्रतिष्ठापनासु pratiṣṭhāpanāsu