Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठापयितव्य pratiṣṭhāpayitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठापयितव्यः pratiṣṭhāpayitavyaḥ
प्रतिष्ठापयितव्यौ pratiṣṭhāpayitavyau
प्रतिष्ठापयितव्याः pratiṣṭhāpayitavyāḥ
Vocative प्रतिष्ठापयितव्य pratiṣṭhāpayitavya
प्रतिष्ठापयितव्यौ pratiṣṭhāpayitavyau
प्रतिष्ठापयितव्याः pratiṣṭhāpayitavyāḥ
Accusative प्रतिष्ठापयितव्यम् pratiṣṭhāpayitavyam
प्रतिष्ठापयितव्यौ pratiṣṭhāpayitavyau
प्रतिष्ठापयितव्यान् pratiṣṭhāpayitavyān
Instrumental प्रतिष्ठापयितव्येन pratiṣṭhāpayitavyena
प्रतिष्ठापयितव्याभ्याम् pratiṣṭhāpayitavyābhyām
प्रतिष्ठापयितव्यैः pratiṣṭhāpayitavyaiḥ
Dative प्रतिष्ठापयितव्याय pratiṣṭhāpayitavyāya
प्रतिष्ठापयितव्याभ्याम् pratiṣṭhāpayitavyābhyām
प्रतिष्ठापयितव्येभ्यः pratiṣṭhāpayitavyebhyaḥ
Ablative प्रतिष्ठापयितव्यात् pratiṣṭhāpayitavyāt
प्रतिष्ठापयितव्याभ्याम् pratiṣṭhāpayitavyābhyām
प्रतिष्ठापयितव्येभ्यः pratiṣṭhāpayitavyebhyaḥ
Genitive प्रतिष्ठापयितव्यस्य pratiṣṭhāpayitavyasya
प्रतिष्ठापयितव्ययोः pratiṣṭhāpayitavyayoḥ
प्रतिष्ठापयितव्यानाम् pratiṣṭhāpayitavyānām
Locative प्रतिष्ठापयितव्ये pratiṣṭhāpayitavye
प्रतिष्ठापयितव्ययोः pratiṣṭhāpayitavyayoḥ
प्रतिष्ठापयितव्येषु pratiṣṭhāpayitavyeṣu