| Singular | Dual | Plural |
Nominative |
प्रतिष्ठापयितव्यः
pratiṣṭhāpayitavyaḥ
|
प्रतिष्ठापयितव्यौ
pratiṣṭhāpayitavyau
|
प्रतिष्ठापयितव्याः
pratiṣṭhāpayitavyāḥ
|
Vocative |
प्रतिष्ठापयितव्य
pratiṣṭhāpayitavya
|
प्रतिष्ठापयितव्यौ
pratiṣṭhāpayitavyau
|
प्रतिष्ठापयितव्याः
pratiṣṭhāpayitavyāḥ
|
Accusative |
प्रतिष्ठापयितव्यम्
pratiṣṭhāpayitavyam
|
प्रतिष्ठापयितव्यौ
pratiṣṭhāpayitavyau
|
प्रतिष्ठापयितव्यान्
pratiṣṭhāpayitavyān
|
Instrumental |
प्रतिष्ठापयितव्येन
pratiṣṭhāpayitavyena
|
प्रतिष्ठापयितव्याभ्याम्
pratiṣṭhāpayitavyābhyām
|
प्रतिष्ठापयितव्यैः
pratiṣṭhāpayitavyaiḥ
|
Dative |
प्रतिष्ठापयितव्याय
pratiṣṭhāpayitavyāya
|
प्रतिष्ठापयितव्याभ्याम्
pratiṣṭhāpayitavyābhyām
|
प्रतिष्ठापयितव्येभ्यः
pratiṣṭhāpayitavyebhyaḥ
|
Ablative |
प्रतिष्ठापयितव्यात्
pratiṣṭhāpayitavyāt
|
प्रतिष्ठापयितव्याभ्याम्
pratiṣṭhāpayitavyābhyām
|
प्रतिष्ठापयितव्येभ्यः
pratiṣṭhāpayitavyebhyaḥ
|
Genitive |
प्रतिष्ठापयितव्यस्य
pratiṣṭhāpayitavyasya
|
प्रतिष्ठापयितव्ययोः
pratiṣṭhāpayitavyayoḥ
|
प्रतिष्ठापयितव्यानाम्
pratiṣṭhāpayitavyānām
|
Locative |
प्रतिष्ठापयितव्ये
pratiṣṭhāpayitavye
|
प्रतिष्ठापयितव्ययोः
pratiṣṭhāpayitavyayoḥ
|
प्रतिष्ठापयितव्येषु
pratiṣṭhāpayitavyeṣu
|