| Singular | Dual | Plural |
Nominative |
प्रतिष्ठापयितव्या
pratiṣṭhāpayitavyā
|
प्रतिष्ठापयितव्ये
pratiṣṭhāpayitavye
|
प्रतिष्ठापयितव्याः
pratiṣṭhāpayitavyāḥ
|
Vocative |
प्रतिष्ठापयितव्ये
pratiṣṭhāpayitavye
|
प्रतिष्ठापयितव्ये
pratiṣṭhāpayitavye
|
प्रतिष्ठापयितव्याः
pratiṣṭhāpayitavyāḥ
|
Accusative |
प्रतिष्ठापयितव्याम्
pratiṣṭhāpayitavyām
|
प्रतिष्ठापयितव्ये
pratiṣṭhāpayitavye
|
प्रतिष्ठापयितव्याः
pratiṣṭhāpayitavyāḥ
|
Instrumental |
प्रतिष्ठापयितव्यया
pratiṣṭhāpayitavyayā
|
प्रतिष्ठापयितव्याभ्याम्
pratiṣṭhāpayitavyābhyām
|
प्रतिष्ठापयितव्याभिः
pratiṣṭhāpayitavyābhiḥ
|
Dative |
प्रतिष्ठापयितव्यायै
pratiṣṭhāpayitavyāyai
|
प्रतिष्ठापयितव्याभ्याम्
pratiṣṭhāpayitavyābhyām
|
प्रतिष्ठापयितव्याभ्यः
pratiṣṭhāpayitavyābhyaḥ
|
Ablative |
प्रतिष्ठापयितव्यायाः
pratiṣṭhāpayitavyāyāḥ
|
प्रतिष्ठापयितव्याभ्याम्
pratiṣṭhāpayitavyābhyām
|
प्रतिष्ठापयितव्याभ्यः
pratiṣṭhāpayitavyābhyaḥ
|
Genitive |
प्रतिष्ठापयितव्यायाः
pratiṣṭhāpayitavyāyāḥ
|
प्रतिष्ठापयितव्ययोः
pratiṣṭhāpayitavyayoḥ
|
प्रतिष्ठापयितव्यानाम्
pratiṣṭhāpayitavyānām
|
Locative |
प्रतिष्ठापयितव्यायाम्
pratiṣṭhāpayitavyāyām
|
प्रतिष्ठापयितव्ययोः
pratiṣṭhāpayitavyayoḥ
|
प्रतिष्ठापयितव्यासु
pratiṣṭhāpayitavyāsu
|