Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठापयितव्या pratiṣṭhāpayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठापयितव्या pratiṣṭhāpayitavyā
प्रतिष्ठापयितव्ये pratiṣṭhāpayitavye
प्रतिष्ठापयितव्याः pratiṣṭhāpayitavyāḥ
Vocative प्रतिष्ठापयितव्ये pratiṣṭhāpayitavye
प्रतिष्ठापयितव्ये pratiṣṭhāpayitavye
प्रतिष्ठापयितव्याः pratiṣṭhāpayitavyāḥ
Accusative प्रतिष्ठापयितव्याम् pratiṣṭhāpayitavyām
प्रतिष्ठापयितव्ये pratiṣṭhāpayitavye
प्रतिष्ठापयितव्याः pratiṣṭhāpayitavyāḥ
Instrumental प्रतिष्ठापयितव्यया pratiṣṭhāpayitavyayā
प्रतिष्ठापयितव्याभ्याम् pratiṣṭhāpayitavyābhyām
प्रतिष्ठापयितव्याभिः pratiṣṭhāpayitavyābhiḥ
Dative प्रतिष्ठापयितव्यायै pratiṣṭhāpayitavyāyai
प्रतिष्ठापयितव्याभ्याम् pratiṣṭhāpayitavyābhyām
प्रतिष्ठापयितव्याभ्यः pratiṣṭhāpayitavyābhyaḥ
Ablative प्रतिष्ठापयितव्यायाः pratiṣṭhāpayitavyāyāḥ
प्रतिष्ठापयितव्याभ्याम् pratiṣṭhāpayitavyābhyām
प्रतिष्ठापयितव्याभ्यः pratiṣṭhāpayitavyābhyaḥ
Genitive प्रतिष्ठापयितव्यायाः pratiṣṭhāpayitavyāyāḥ
प्रतिष्ठापयितव्ययोः pratiṣṭhāpayitavyayoḥ
प्रतिष्ठापयितव्यानाम् pratiṣṭhāpayitavyānām
Locative प्रतिष्ठापयितव्यायाम् pratiṣṭhāpayitavyāyām
प्रतिष्ठापयितव्ययोः pratiṣṭhāpayitavyayoḥ
प्रतिष्ठापयितव्यासु pratiṣṭhāpayitavyāsu