Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठापित pratiṣṭhāpita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठापितः pratiṣṭhāpitaḥ
प्रतिष्ठापितौ pratiṣṭhāpitau
प्रतिष्ठापिताः pratiṣṭhāpitāḥ
Vocative प्रतिष्ठापित pratiṣṭhāpita
प्रतिष्ठापितौ pratiṣṭhāpitau
प्रतिष्ठापिताः pratiṣṭhāpitāḥ
Accusative प्रतिष्ठापितम् pratiṣṭhāpitam
प्रतिष्ठापितौ pratiṣṭhāpitau
प्रतिष्ठापितान् pratiṣṭhāpitān
Instrumental प्रतिष्ठापितेन pratiṣṭhāpitena
प्रतिष्ठापिताभ्याम् pratiṣṭhāpitābhyām
प्रतिष्ठापितैः pratiṣṭhāpitaiḥ
Dative प्रतिष्ठापिताय pratiṣṭhāpitāya
प्रतिष्ठापिताभ्याम् pratiṣṭhāpitābhyām
प्रतिष्ठापितेभ्यः pratiṣṭhāpitebhyaḥ
Ablative प्रतिष्ठापितात् pratiṣṭhāpitāt
प्रतिष्ठापिताभ्याम् pratiṣṭhāpitābhyām
प्रतिष्ठापितेभ्यः pratiṣṭhāpitebhyaḥ
Genitive प्रतिष्ठापितस्य pratiṣṭhāpitasya
प्रतिष्ठापितयोः pratiṣṭhāpitayoḥ
प्रतिष्ठापितानाम् pratiṣṭhāpitānām
Locative प्रतिष्ठापिते pratiṣṭhāpite
प्रतिष्ठापितयोः pratiṣṭhāpitayoḥ
प्रतिष्ठापितेषु pratiṣṭhāpiteṣu