| Singular | Dual | Plural |
Nominative |
प्रतिष्ठापितम्
pratiṣṭhāpitam
|
प्रतिष्ठापिते
pratiṣṭhāpite
|
प्रतिष्ठापितानि
pratiṣṭhāpitāni
|
Vocative |
प्रतिष्ठापित
pratiṣṭhāpita
|
प्रतिष्ठापिते
pratiṣṭhāpite
|
प्रतिष्ठापितानि
pratiṣṭhāpitāni
|
Accusative |
प्रतिष्ठापितम्
pratiṣṭhāpitam
|
प्रतिष्ठापिते
pratiṣṭhāpite
|
प्रतिष्ठापितानि
pratiṣṭhāpitāni
|
Instrumental |
प्रतिष्ठापितेन
pratiṣṭhāpitena
|
प्रतिष्ठापिताभ्याम्
pratiṣṭhāpitābhyām
|
प्रतिष्ठापितैः
pratiṣṭhāpitaiḥ
|
Dative |
प्रतिष्ठापिताय
pratiṣṭhāpitāya
|
प्रतिष्ठापिताभ्याम्
pratiṣṭhāpitābhyām
|
प्रतिष्ठापितेभ्यः
pratiṣṭhāpitebhyaḥ
|
Ablative |
प्रतिष्ठापितात्
pratiṣṭhāpitāt
|
प्रतिष्ठापिताभ्याम्
pratiṣṭhāpitābhyām
|
प्रतिष्ठापितेभ्यः
pratiṣṭhāpitebhyaḥ
|
Genitive |
प्रतिष्ठापितस्य
pratiṣṭhāpitasya
|
प्रतिष्ठापितयोः
pratiṣṭhāpitayoḥ
|
प्रतिष्ठापितानाम्
pratiṣṭhāpitānām
|
Locative |
प्रतिष्ठापिते
pratiṣṭhāpite
|
प्रतिष्ठापितयोः
pratiṣṭhāpitayoḥ
|
प्रतिष्ठापितेषु
pratiṣṭhāpiteṣu
|