| Singular | Dual | Plural |
Nominative |
प्रतिष्ठाप्यः
pratiṣṭhāpyaḥ
|
प्रतिष्ठाप्यौ
pratiṣṭhāpyau
|
प्रतिष्ठाप्याः
pratiṣṭhāpyāḥ
|
Vocative |
प्रतिष्ठाप्य
pratiṣṭhāpya
|
प्रतिष्ठाप्यौ
pratiṣṭhāpyau
|
प्रतिष्ठाप्याः
pratiṣṭhāpyāḥ
|
Accusative |
प्रतिष्ठाप्यम्
pratiṣṭhāpyam
|
प्रतिष्ठाप्यौ
pratiṣṭhāpyau
|
प्रतिष्ठाप्यान्
pratiṣṭhāpyān
|
Instrumental |
प्रतिष्ठाप्येन
pratiṣṭhāpyena
|
प्रतिष्ठाप्याभ्याम्
pratiṣṭhāpyābhyām
|
प्रतिष्ठाप्यैः
pratiṣṭhāpyaiḥ
|
Dative |
प्रतिष्ठाप्याय
pratiṣṭhāpyāya
|
प्रतिष्ठाप्याभ्याम्
pratiṣṭhāpyābhyām
|
प्रतिष्ठाप्येभ्यः
pratiṣṭhāpyebhyaḥ
|
Ablative |
प्रतिष्ठाप्यात्
pratiṣṭhāpyāt
|
प्रतिष्ठाप्याभ्याम्
pratiṣṭhāpyābhyām
|
प्रतिष्ठाप्येभ्यः
pratiṣṭhāpyebhyaḥ
|
Genitive |
प्रतिष्ठाप्यस्य
pratiṣṭhāpyasya
|
प्रतिष्ठाप्ययोः
pratiṣṭhāpyayoḥ
|
प्रतिष्ठाप्यानाम्
pratiṣṭhāpyānām
|
Locative |
प्रतिष्ठाप्ये
pratiṣṭhāpye
|
प्रतिष्ठाप्ययोः
pratiṣṭhāpyayoḥ
|
प्रतिष्ठाप्येषु
pratiṣṭhāpyeṣu
|