Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाप्य pratiṣṭhāpya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाप्यः pratiṣṭhāpyaḥ
प्रतिष्ठाप्यौ pratiṣṭhāpyau
प्रतिष्ठाप्याः pratiṣṭhāpyāḥ
Vocative प्रतिष्ठाप्य pratiṣṭhāpya
प्रतिष्ठाप्यौ pratiṣṭhāpyau
प्रतिष्ठाप्याः pratiṣṭhāpyāḥ
Accusative प्रतिष्ठाप्यम् pratiṣṭhāpyam
प्रतिष्ठाप्यौ pratiṣṭhāpyau
प्रतिष्ठाप्यान् pratiṣṭhāpyān
Instrumental प्रतिष्ठाप्येन pratiṣṭhāpyena
प्रतिष्ठाप्याभ्याम् pratiṣṭhāpyābhyām
प्रतिष्ठाप्यैः pratiṣṭhāpyaiḥ
Dative प्रतिष्ठाप्याय pratiṣṭhāpyāya
प्रतिष्ठाप्याभ्याम् pratiṣṭhāpyābhyām
प्रतिष्ठाप्येभ्यः pratiṣṭhāpyebhyaḥ
Ablative प्रतिष्ठाप्यात् pratiṣṭhāpyāt
प्रतिष्ठाप्याभ्याम् pratiṣṭhāpyābhyām
प्रतिष्ठाप्येभ्यः pratiṣṭhāpyebhyaḥ
Genitive प्रतिष्ठाप्यस्य pratiṣṭhāpyasya
प्रतिष्ठाप्ययोः pratiṣṭhāpyayoḥ
प्रतिष्ठाप्यानाम् pratiṣṭhāpyānām
Locative प्रतिष्ठाप्ये pratiṣṭhāpye
प्रतिष्ठाप्ययोः pratiṣṭhāpyayoḥ
प्रतिष्ठाप्येषु pratiṣṭhāpyeṣu