Singular | Dual | Plural | |
Nominative |
प्रतिष्ठिः
pratiṣṭhiḥ |
प्रतिष्ठी
pratiṣṭhī |
प्रतिष्ठयः
pratiṣṭhayaḥ |
Vocative |
प्रतिष्ठे
pratiṣṭhe |
प्रतिष्ठी
pratiṣṭhī |
प्रतिष्ठयः
pratiṣṭhayaḥ |
Accusative |
प्रतिष्ठिम्
pratiṣṭhim |
प्रतिष्ठी
pratiṣṭhī |
प्रतिष्ठीः
pratiṣṭhīḥ |
Instrumental |
प्रतिष्ठ्या
pratiṣṭhyā |
प्रतिष्ठिभ्याम्
pratiṣṭhibhyām |
प्रतिष्ठिभिः
pratiṣṭhibhiḥ |
Dative |
प्रतिष्ठये
pratiṣṭhaye प्रतिष्ठ्यै pratiṣṭhyai |
प्रतिष्ठिभ्याम्
pratiṣṭhibhyām |
प्रतिष्ठिभ्यः
pratiṣṭhibhyaḥ |
Ablative |
प्रतिष्ठेः
pratiṣṭheḥ प्रतिष्ठ्याः pratiṣṭhyāḥ |
प्रतिष्ठिभ्याम्
pratiṣṭhibhyām |
प्रतिष्ठिभ्यः
pratiṣṭhibhyaḥ |
Genitive |
प्रतिष्ठेः
pratiṣṭheḥ प्रतिष्ठ्याः pratiṣṭhyāḥ |
प्रतिष्ठ्योः
pratiṣṭhyoḥ |
प्रतिष्ठीनाम्
pratiṣṭhīnām |
Locative |
प्रतिष्ठौ
pratiṣṭhau प्रतिष्ठ्याम् pratiṣṭhyām |
प्रतिष्ठ्योः
pratiṣṭhyoḥ |
प्रतिष्ठिषु
pratiṣṭhiṣu |