Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठि pratiṣṭhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठिः pratiṣṭhiḥ
प्रतिष्ठी pratiṣṭhī
प्रतिष्ठयः pratiṣṭhayaḥ
Vocative प्रतिष्ठे pratiṣṭhe
प्रतिष्ठी pratiṣṭhī
प्रतिष्ठयः pratiṣṭhayaḥ
Accusative प्रतिष्ठिम् pratiṣṭhim
प्रतिष्ठी pratiṣṭhī
प्रतिष्ठीः pratiṣṭhīḥ
Instrumental प्रतिष्ठ्या pratiṣṭhyā
प्रतिष्ठिभ्याम् pratiṣṭhibhyām
प्रतिष्ठिभिः pratiṣṭhibhiḥ
Dative प्रतिष्ठये pratiṣṭhaye
प्रतिष्ठ्यै pratiṣṭhyai
प्रतिष्ठिभ्याम् pratiṣṭhibhyām
प्रतिष्ठिभ्यः pratiṣṭhibhyaḥ
Ablative प्रतिष्ठेः pratiṣṭheḥ
प्रतिष्ठ्याः pratiṣṭhyāḥ
प्रतिष्ठिभ्याम् pratiṣṭhibhyām
प्रतिष्ठिभ्यः pratiṣṭhibhyaḥ
Genitive प्रतिष्ठेः pratiṣṭheḥ
प्रतिष्ठ्याः pratiṣṭhyāḥ
प्रतिष्ठ्योः pratiṣṭhyoḥ
प्रतिष्ठीनाम् pratiṣṭhīnām
Locative प्रतिष्ठौ pratiṣṭhau
प्रतिष्ठ्याम् pratiṣṭhyām
प्रतिष्ठ्योः pratiṣṭhyoḥ
प्रतिष्ठिषु pratiṣṭhiṣu