| Singular | Dual | Plural |
Nominative |
प्रतिष्ठितः
pratiṣṭhitaḥ
|
प्रतिष्ठितौ
pratiṣṭhitau
|
प्रतिष्ठिताः
pratiṣṭhitāḥ
|
Vocative |
प्रतिष्ठित
pratiṣṭhita
|
प्रतिष्ठितौ
pratiṣṭhitau
|
प्रतिष्ठिताः
pratiṣṭhitāḥ
|
Accusative |
प्रतिष्ठितम्
pratiṣṭhitam
|
प्रतिष्ठितौ
pratiṣṭhitau
|
प्रतिष्ठितान्
pratiṣṭhitān
|
Instrumental |
प्रतिष्ठितेन
pratiṣṭhitena
|
प्रतिष्ठिताभ्याम्
pratiṣṭhitābhyām
|
प्रतिष्ठितैः
pratiṣṭhitaiḥ
|
Dative |
प्रतिष्ठिताय
pratiṣṭhitāya
|
प्रतिष्ठिताभ्याम्
pratiṣṭhitābhyām
|
प्रतिष्ठितेभ्यः
pratiṣṭhitebhyaḥ
|
Ablative |
प्रतिष्ठितात्
pratiṣṭhitāt
|
प्रतिष्ठिताभ्याम्
pratiṣṭhitābhyām
|
प्रतिष्ठितेभ्यः
pratiṣṭhitebhyaḥ
|
Genitive |
प्रतिष्ठितस्य
pratiṣṭhitasya
|
प्रतिष्ठितयोः
pratiṣṭhitayoḥ
|
प्रतिष्ठितानाम्
pratiṣṭhitānām
|
Locative |
प्रतिष्ठिते
pratiṣṭhite
|
प्रतिष्ठितयोः
pratiṣṭhitayoḥ
|
प्रतिष्ठितेषु
pratiṣṭhiteṣu
|