| Singular | Dual | Plural |
Nominative |
प्रतिष्ठिता
pratiṣṭhitā
|
प्रतिष्ठिते
pratiṣṭhite
|
प्रतिष्ठिताः
pratiṣṭhitāḥ
|
Vocative |
प्रतिष्ठिते
pratiṣṭhite
|
प्रतिष्ठिते
pratiṣṭhite
|
प्रतिष्ठिताः
pratiṣṭhitāḥ
|
Accusative |
प्रतिष्ठिताम्
pratiṣṭhitām
|
प्रतिष्ठिते
pratiṣṭhite
|
प्रतिष्ठिताः
pratiṣṭhitāḥ
|
Instrumental |
प्रतिष्ठितया
pratiṣṭhitayā
|
प्रतिष्ठिताभ्याम्
pratiṣṭhitābhyām
|
प्रतिष्ठिताभिः
pratiṣṭhitābhiḥ
|
Dative |
प्रतिष्ठितायै
pratiṣṭhitāyai
|
प्रतिष्ठिताभ्याम्
pratiṣṭhitābhyām
|
प्रतिष्ठिताभ्यः
pratiṣṭhitābhyaḥ
|
Ablative |
प्रतिष्ठितायाः
pratiṣṭhitāyāḥ
|
प्रतिष्ठिताभ्याम्
pratiṣṭhitābhyām
|
प्रतिष्ठिताभ्यः
pratiṣṭhitābhyaḥ
|
Genitive |
प्रतिष्ठितायाः
pratiṣṭhitāyāḥ
|
प्रतिष्ठितयोः
pratiṣṭhitayoḥ
|
प्रतिष्ठितानाम्
pratiṣṭhitānām
|
Locative |
प्रतिष्ठितायाम्
pratiṣṭhitāyām
|
प्रतिष्ठितयोः
pratiṣṭhitayoḥ
|
प्रतिष्ठितासु
pratiṣṭhitāsu
|