Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठिता pratiṣṭhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठिता pratiṣṭhitā
प्रतिष्ठिते pratiṣṭhite
प्रतिष्ठिताः pratiṣṭhitāḥ
Vocative प्रतिष्ठिते pratiṣṭhite
प्रतिष्ठिते pratiṣṭhite
प्रतिष्ठिताः pratiṣṭhitāḥ
Accusative प्रतिष्ठिताम् pratiṣṭhitām
प्रतिष्ठिते pratiṣṭhite
प्रतिष्ठिताः pratiṣṭhitāḥ
Instrumental प्रतिष्ठितया pratiṣṭhitayā
प्रतिष्ठिताभ्याम् pratiṣṭhitābhyām
प्रतिष्ठिताभिः pratiṣṭhitābhiḥ
Dative प्रतिष्ठितायै pratiṣṭhitāyai
प्रतिष्ठिताभ्याम् pratiṣṭhitābhyām
प्रतिष्ठिताभ्यः pratiṣṭhitābhyaḥ
Ablative प्रतिष्ठितायाः pratiṣṭhitāyāḥ
प्रतिष्ठिताभ्याम् pratiṣṭhitābhyām
प्रतिष्ठिताभ्यः pratiṣṭhitābhyaḥ
Genitive प्रतिष्ठितायाः pratiṣṭhitāyāḥ
प्रतिष्ठितयोः pratiṣṭhitayoḥ
प्रतिष्ठितानाम् pratiṣṭhitānām
Locative प्रतिष्ठितायाम् pratiṣṭhitāyām
प्रतिष्ठितयोः pratiṣṭhitayoḥ
प्रतिष्ठितासु pratiṣṭhitāsu