Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठित pratiṣṭhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठितः pratiṣṭhitaḥ
प्रतिष्ठितौ pratiṣṭhitau
प्रतिष्ठिताः pratiṣṭhitāḥ
Vocative प्रतिष्ठित pratiṣṭhita
प्रतिष्ठितौ pratiṣṭhitau
प्रतिष्ठिताः pratiṣṭhitāḥ
Accusative प्रतिष्ठितम् pratiṣṭhitam
प्रतिष्ठितौ pratiṣṭhitau
प्रतिष्ठितान् pratiṣṭhitān
Instrumental प्रतिष्ठितेन pratiṣṭhitena
प्रतिष्ठिताभ्याम् pratiṣṭhitābhyām
प्रतिष्ठितैः pratiṣṭhitaiḥ
Dative प्रतिष्ठिताय pratiṣṭhitāya
प्रतिष्ठिताभ्याम् pratiṣṭhitābhyām
प्रतिष्ठितेभ्यः pratiṣṭhitebhyaḥ
Ablative प्रतिष्ठितात् pratiṣṭhitāt
प्रतिष्ठिताभ्याम् pratiṣṭhitābhyām
प्रतिष्ठितेभ्यः pratiṣṭhitebhyaḥ
Genitive प्रतिष्ठितस्य pratiṣṭhitasya
प्रतिष्ठितयोः pratiṣṭhitayoḥ
प्रतिष्ठितानाम् pratiṣṭhitānām
Locative प्रतिष्ठिते pratiṣṭhite
प्रतिष्ठितयोः pratiṣṭhitayoḥ
प्रतिष्ठितेषु pratiṣṭhiteṣu