| Singular | Dual | Plural |
Nominative |
प्रतिष्ठितमात्रः
pratiṣṭhitamātraḥ
|
प्रतिष्ठितमात्रौ
pratiṣṭhitamātrau
|
प्रतिष्ठितमात्राः
pratiṣṭhitamātrāḥ
|
Vocative |
प्रतिष्ठितमात्र
pratiṣṭhitamātra
|
प्रतिष्ठितमात्रौ
pratiṣṭhitamātrau
|
प्रतिष्ठितमात्राः
pratiṣṭhitamātrāḥ
|
Accusative |
प्रतिष्ठितमात्रम्
pratiṣṭhitamātram
|
प्रतिष्ठितमात्रौ
pratiṣṭhitamātrau
|
प्रतिष्ठितमात्रान्
pratiṣṭhitamātrān
|
Instrumental |
प्रतिष्ठितमात्रेण
pratiṣṭhitamātreṇa
|
प्रतिष्ठितमात्राभ्याम्
pratiṣṭhitamātrābhyām
|
प्रतिष्ठितमात्रैः
pratiṣṭhitamātraiḥ
|
Dative |
प्रतिष्ठितमात्राय
pratiṣṭhitamātrāya
|
प्रतिष्ठितमात्राभ्याम्
pratiṣṭhitamātrābhyām
|
प्रतिष्ठितमात्रेभ्यः
pratiṣṭhitamātrebhyaḥ
|
Ablative |
प्रतिष्ठितमात्रात्
pratiṣṭhitamātrāt
|
प्रतिष्ठितमात्राभ्याम्
pratiṣṭhitamātrābhyām
|
प्रतिष्ठितमात्रेभ्यः
pratiṣṭhitamātrebhyaḥ
|
Genitive |
प्रतिष्ठितमात्रस्य
pratiṣṭhitamātrasya
|
प्रतिष्ठितमात्रयोः
pratiṣṭhitamātrayoḥ
|
प्रतिष्ठितमात्राणाम्
pratiṣṭhitamātrāṇām
|
Locative |
प्रतिष्ठितमात्रे
pratiṣṭhitamātre
|
प्रतिष्ठितमात्रयोः
pratiṣṭhitamātrayoḥ
|
प्रतिष्ठितमात्रेषु
pratiṣṭhitamātreṣu
|