| Singular | Dual | Plural |
Nominative |
प्रतिष्ठितमात्रा
pratiṣṭhitamātrā
|
प्रतिष्ठितमात्रे
pratiṣṭhitamātre
|
प्रतिष्ठितमात्राः
pratiṣṭhitamātrāḥ
|
Vocative |
प्रतिष्ठितमात्रे
pratiṣṭhitamātre
|
प्रतिष्ठितमात्रे
pratiṣṭhitamātre
|
प्रतिष्ठितमात्राः
pratiṣṭhitamātrāḥ
|
Accusative |
प्रतिष्ठितमात्राम्
pratiṣṭhitamātrām
|
प्रतिष्ठितमात्रे
pratiṣṭhitamātre
|
प्रतिष्ठितमात्राः
pratiṣṭhitamātrāḥ
|
Instrumental |
प्रतिष्ठितमात्रया
pratiṣṭhitamātrayā
|
प्रतिष्ठितमात्राभ्याम्
pratiṣṭhitamātrābhyām
|
प्रतिष्ठितमात्राभिः
pratiṣṭhitamātrābhiḥ
|
Dative |
प्रतिष्ठितमात्रायै
pratiṣṭhitamātrāyai
|
प्रतिष्ठितमात्राभ्याम्
pratiṣṭhitamātrābhyām
|
प्रतिष्ठितमात्राभ्यः
pratiṣṭhitamātrābhyaḥ
|
Ablative |
प्रतिष्ठितमात्रायाः
pratiṣṭhitamātrāyāḥ
|
प्रतिष्ठितमात्राभ्याम्
pratiṣṭhitamātrābhyām
|
प्रतिष्ठितमात्राभ्यः
pratiṣṭhitamātrābhyaḥ
|
Genitive |
प्रतिष्ठितमात्रायाः
pratiṣṭhitamātrāyāḥ
|
प्रतिष्ठितमात्रयोः
pratiṣṭhitamātrayoḥ
|
प्रतिष्ठितमात्राणाम्
pratiṣṭhitamātrāṇām
|
Locative |
प्रतिष्ठितमात्रायाम्
pratiṣṭhitamātrāyām
|
प्रतिष्ठितमात्रयोः
pratiṣṭhitamātrayoḥ
|
प्रतिष्ठितमात्रासु
pratiṣṭhitamātrāsu
|