Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठितमात्र pratiṣṭhitamātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठितमात्रम् pratiṣṭhitamātram
प्रतिष्ठितमात्रे pratiṣṭhitamātre
प्रतिष्ठितमात्राणि pratiṣṭhitamātrāṇi
Vocative प्रतिष्ठितमात्र pratiṣṭhitamātra
प्रतिष्ठितमात्रे pratiṣṭhitamātre
प्रतिष्ठितमात्राणि pratiṣṭhitamātrāṇi
Accusative प्रतिष्ठितमात्रम् pratiṣṭhitamātram
प्रतिष्ठितमात्रे pratiṣṭhitamātre
प्रतिष्ठितमात्राणि pratiṣṭhitamātrāṇi
Instrumental प्रतिष्ठितमात्रेण pratiṣṭhitamātreṇa
प्रतिष्ठितमात्राभ्याम् pratiṣṭhitamātrābhyām
प्रतिष्ठितमात्रैः pratiṣṭhitamātraiḥ
Dative प्रतिष्ठितमात्राय pratiṣṭhitamātrāya
प्रतिष्ठितमात्राभ्याम् pratiṣṭhitamātrābhyām
प्रतिष्ठितमात्रेभ्यः pratiṣṭhitamātrebhyaḥ
Ablative प्रतिष्ठितमात्रात् pratiṣṭhitamātrāt
प्रतिष्ठितमात्राभ्याम् pratiṣṭhitamātrābhyām
प्रतिष्ठितमात्रेभ्यः pratiṣṭhitamātrebhyaḥ
Genitive प्रतिष्ठितमात्रस्य pratiṣṭhitamātrasya
प्रतिष्ठितमात्रयोः pratiṣṭhitamātrayoḥ
प्रतिष्ठितमात्राणाम् pratiṣṭhitamātrāṇām
Locative प्रतिष्ठितमात्रे pratiṣṭhitamātre
प्रतिष्ठितमात्रयोः pratiṣṭhitamātrayoḥ
प्रतिष्ठितमात्रेषु pratiṣṭhitamātreṣu