Singular | Dual | Plural | |
Nominative |
प्रतिष्ठितयशः
pratiṣṭhitayaśaḥ |
प्रतिष्ठितयशसी
pratiṣṭhitayaśasī |
प्रतिष्ठितयशांसि
pratiṣṭhitayaśāṁsi |
Vocative |
प्रतिष्ठितयशः
pratiṣṭhitayaśaḥ |
प्रतिष्ठितयशसी
pratiṣṭhitayaśasī |
प्रतिष्ठितयशांसि
pratiṣṭhitayaśāṁsi |
Accusative |
प्रतिष्ठितयशः
pratiṣṭhitayaśaḥ |
प्रतिष्ठितयशसी
pratiṣṭhitayaśasī |
प्रतिष्ठितयशांसि
pratiṣṭhitayaśāṁsi |
Instrumental |
प्रतिष्ठितयशसा
pratiṣṭhitayaśasā |
प्रतिष्ठितयशोभ्याम्
pratiṣṭhitayaśobhyām |
प्रतिष्ठितयशोभिः
pratiṣṭhitayaśobhiḥ |
Dative |
प्रतिष्ठितयशसे
pratiṣṭhitayaśase |
प्रतिष्ठितयशोभ्याम्
pratiṣṭhitayaśobhyām |
प्रतिष्ठितयशोभ्यः
pratiṣṭhitayaśobhyaḥ |
Ablative |
प्रतिष्ठितयशसः
pratiṣṭhitayaśasaḥ |
प्रतिष्ठितयशोभ्याम्
pratiṣṭhitayaśobhyām |
प्रतिष्ठितयशोभ्यः
pratiṣṭhitayaśobhyaḥ |
Genitive |
प्रतिष्ठितयशसः
pratiṣṭhitayaśasaḥ |
प्रतिष्ठितयशसोः
pratiṣṭhitayaśasoḥ |
प्रतिष्ठितयशसाम्
pratiṣṭhitayaśasām |
Locative |
प्रतिष्ठितयशसि
pratiṣṭhitayaśasi |
प्रतिष्ठितयशसोः
pratiṣṭhitayaśasoḥ |
प्रतिष्ठितयशःसु
pratiṣṭhitayaśaḥsu प्रतिष्ठितयशस्सु pratiṣṭhitayaśassu |