Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठितसंतान pratiṣṭhitasaṁtāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठितसंतानः pratiṣṭhitasaṁtānaḥ
प्रतिष्ठितसंतानौ pratiṣṭhitasaṁtānau
प्रतिष्ठितसंतानाः pratiṣṭhitasaṁtānāḥ
Vocative प्रतिष्ठितसंतान pratiṣṭhitasaṁtāna
प्रतिष्ठितसंतानौ pratiṣṭhitasaṁtānau
प्रतिष्ठितसंतानाः pratiṣṭhitasaṁtānāḥ
Accusative प्रतिष्ठितसंतानम् pratiṣṭhitasaṁtānam
प्रतिष्ठितसंतानौ pratiṣṭhitasaṁtānau
प्रतिष्ठितसंतानान् pratiṣṭhitasaṁtānān
Instrumental प्रतिष्ठितसंतानेन pratiṣṭhitasaṁtānena
प्रतिष्ठितसंतानाभ्याम् pratiṣṭhitasaṁtānābhyām
प्रतिष्ठितसंतानैः pratiṣṭhitasaṁtānaiḥ
Dative प्रतिष्ठितसंतानाय pratiṣṭhitasaṁtānāya
प्रतिष्ठितसंतानाभ्याम् pratiṣṭhitasaṁtānābhyām
प्रतिष्ठितसंतानेभ्यः pratiṣṭhitasaṁtānebhyaḥ
Ablative प्रतिष्ठितसंतानात् pratiṣṭhitasaṁtānāt
प्रतिष्ठितसंतानाभ्याम् pratiṣṭhitasaṁtānābhyām
प्रतिष्ठितसंतानेभ्यः pratiṣṭhitasaṁtānebhyaḥ
Genitive प्रतिष्ठितसंतानस्य pratiṣṭhitasaṁtānasya
प्रतिष्ठितसंतानयोः pratiṣṭhitasaṁtānayoḥ
प्रतिष्ठितसंतानानाम् pratiṣṭhitasaṁtānānām
Locative प्रतिष्ठितसंताने pratiṣṭhitasaṁtāne
प्रतिष्ठितसंतानयोः pratiṣṭhitasaṁtānayoḥ
प्रतिष्ठितसंतानेषु pratiṣṭhitasaṁtāneṣu