| Singular | Dual | Plural |
Nominative |
प्रतिष्ठितसंतानः
pratiṣṭhitasaṁtānaḥ
|
प्रतिष्ठितसंतानौ
pratiṣṭhitasaṁtānau
|
प्रतिष्ठितसंतानाः
pratiṣṭhitasaṁtānāḥ
|
Vocative |
प्रतिष्ठितसंतान
pratiṣṭhitasaṁtāna
|
प्रतिष्ठितसंतानौ
pratiṣṭhitasaṁtānau
|
प्रतिष्ठितसंतानाः
pratiṣṭhitasaṁtānāḥ
|
Accusative |
प्रतिष्ठितसंतानम्
pratiṣṭhitasaṁtānam
|
प्रतिष्ठितसंतानौ
pratiṣṭhitasaṁtānau
|
प्रतिष्ठितसंतानान्
pratiṣṭhitasaṁtānān
|
Instrumental |
प्रतिष्ठितसंतानेन
pratiṣṭhitasaṁtānena
|
प्रतिष्ठितसंतानाभ्याम्
pratiṣṭhitasaṁtānābhyām
|
प्रतिष्ठितसंतानैः
pratiṣṭhitasaṁtānaiḥ
|
Dative |
प्रतिष्ठितसंतानाय
pratiṣṭhitasaṁtānāya
|
प्रतिष्ठितसंतानाभ्याम्
pratiṣṭhitasaṁtānābhyām
|
प्रतिष्ठितसंतानेभ्यः
pratiṣṭhitasaṁtānebhyaḥ
|
Ablative |
प्रतिष्ठितसंतानात्
pratiṣṭhitasaṁtānāt
|
प्रतिष्ठितसंतानाभ्याम्
pratiṣṭhitasaṁtānābhyām
|
प्रतिष्ठितसंतानेभ्यः
pratiṣṭhitasaṁtānebhyaḥ
|
Genitive |
प्रतिष्ठितसंतानस्य
pratiṣṭhitasaṁtānasya
|
प्रतिष्ठितसंतानयोः
pratiṣṭhitasaṁtānayoḥ
|
प्रतिष्ठितसंतानानाम्
pratiṣṭhitasaṁtānānām
|
Locative |
प्रतिष्ठितसंताने
pratiṣṭhitasaṁtāne
|
प्रतिष्ठितसंतानयोः
pratiṣṭhitasaṁtānayoḥ
|
प्रतिष्ठितसंतानेषु
pratiṣṭhitasaṁtāneṣu
|