Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठितसंताना pratiṣṭhitasaṁtānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठितसंताना pratiṣṭhitasaṁtānā
प्रतिष्ठितसंताने pratiṣṭhitasaṁtāne
प्रतिष्ठितसंतानाः pratiṣṭhitasaṁtānāḥ
Vocative प्रतिष्ठितसंताने pratiṣṭhitasaṁtāne
प्रतिष्ठितसंताने pratiṣṭhitasaṁtāne
प्रतिष्ठितसंतानाः pratiṣṭhitasaṁtānāḥ
Accusative प्रतिष्ठितसंतानाम् pratiṣṭhitasaṁtānām
प्रतिष्ठितसंताने pratiṣṭhitasaṁtāne
प्रतिष्ठितसंतानाः pratiṣṭhitasaṁtānāḥ
Instrumental प्रतिष्ठितसंतानया pratiṣṭhitasaṁtānayā
प्रतिष्ठितसंतानाभ्याम् pratiṣṭhitasaṁtānābhyām
प्रतिष्ठितसंतानाभिः pratiṣṭhitasaṁtānābhiḥ
Dative प्रतिष्ठितसंतानायै pratiṣṭhitasaṁtānāyai
प्रतिष्ठितसंतानाभ्याम् pratiṣṭhitasaṁtānābhyām
प्रतिष्ठितसंतानाभ्यः pratiṣṭhitasaṁtānābhyaḥ
Ablative प्रतिष्ठितसंतानायाः pratiṣṭhitasaṁtānāyāḥ
प्रतिष्ठितसंतानाभ्याम् pratiṣṭhitasaṁtānābhyām
प्रतिष्ठितसंतानाभ्यः pratiṣṭhitasaṁtānābhyaḥ
Genitive प्रतिष्ठितसंतानायाः pratiṣṭhitasaṁtānāyāḥ
प्रतिष्ठितसंतानयोः pratiṣṭhitasaṁtānayoḥ
प्रतिष्ठितसंतानानाम् pratiṣṭhitasaṁtānānām
Locative प्रतिष्ठितसंतानायाम् pratiṣṭhitasaṁtānāyām
प्रतिष्ठितसंतानयोः pratiṣṭhitasaṁtānayoḥ
प्रतिष्ठितसंतानासु pratiṣṭhitasaṁtānāsu