| Singular | Dual | Plural |
Nominative |
प्रतिष्ठितसंताना
pratiṣṭhitasaṁtānā
|
प्रतिष्ठितसंताने
pratiṣṭhitasaṁtāne
|
प्रतिष्ठितसंतानाः
pratiṣṭhitasaṁtānāḥ
|
Vocative |
प्रतिष्ठितसंताने
pratiṣṭhitasaṁtāne
|
प्रतिष्ठितसंताने
pratiṣṭhitasaṁtāne
|
प्रतिष्ठितसंतानाः
pratiṣṭhitasaṁtānāḥ
|
Accusative |
प्रतिष्ठितसंतानाम्
pratiṣṭhitasaṁtānām
|
प्रतिष्ठितसंताने
pratiṣṭhitasaṁtāne
|
प्रतिष्ठितसंतानाः
pratiṣṭhitasaṁtānāḥ
|
Instrumental |
प्रतिष्ठितसंतानया
pratiṣṭhitasaṁtānayā
|
प्रतिष्ठितसंतानाभ्याम्
pratiṣṭhitasaṁtānābhyām
|
प्रतिष्ठितसंतानाभिः
pratiṣṭhitasaṁtānābhiḥ
|
Dative |
प्रतिष्ठितसंतानायै
pratiṣṭhitasaṁtānāyai
|
प्रतिष्ठितसंतानाभ्याम्
pratiṣṭhitasaṁtānābhyām
|
प्रतिष्ठितसंतानाभ्यः
pratiṣṭhitasaṁtānābhyaḥ
|
Ablative |
प्रतिष्ठितसंतानायाः
pratiṣṭhitasaṁtānāyāḥ
|
प्रतिष्ठितसंतानाभ्याम्
pratiṣṭhitasaṁtānābhyām
|
प्रतिष्ठितसंतानाभ्यः
pratiṣṭhitasaṁtānābhyaḥ
|
Genitive |
प्रतिष्ठितसंतानायाः
pratiṣṭhitasaṁtānāyāḥ
|
प्रतिष्ठितसंतानयोः
pratiṣṭhitasaṁtānayoḥ
|
प्रतिष्ठितसंतानानाम्
pratiṣṭhitasaṁtānānām
|
Locative |
प्रतिष्ठितसंतानायाम्
pratiṣṭhitasaṁtānāyām
|
प्रतिष्ठितसंतानयोः
pratiṣṭhitasaṁtānayoḥ
|
प्रतिष्ठितसंतानासु
pratiṣṭhitasaṁtānāsu
|