Singular | Dual | Plural | |
Nominative |
प्रतिष्ठासुः
pratiṣṭhāsuḥ |
प्रतिष्ठासू
pratiṣṭhāsū |
प्रतिष्ठासवः
pratiṣṭhāsavaḥ |
Vocative |
प्रतिष्ठासो
pratiṣṭhāso |
प्रतिष्ठासू
pratiṣṭhāsū |
प्रतिष्ठासवः
pratiṣṭhāsavaḥ |
Accusative |
प्रतिष्ठासुम्
pratiṣṭhāsum |
प्रतिष्ठासू
pratiṣṭhāsū |
प्रतिष्ठासूः
pratiṣṭhāsūḥ |
Instrumental |
प्रतिष्ठास्वा
pratiṣṭhāsvā |
प्रतिष्ठासुभ्याम्
pratiṣṭhāsubhyām |
प्रतिष्ठासुभिः
pratiṣṭhāsubhiḥ |
Dative |
प्रतिष्ठासवे
pratiṣṭhāsave प्रतिष्ठास्वै pratiṣṭhāsvai |
प्रतिष्ठासुभ्याम्
pratiṣṭhāsubhyām |
प्रतिष्ठासुभ्यः
pratiṣṭhāsubhyaḥ |
Ablative |
प्रतिष्ठासोः
pratiṣṭhāsoḥ प्रतिष्ठास्वाः pratiṣṭhāsvāḥ |
प्रतिष्ठासुभ्याम्
pratiṣṭhāsubhyām |
प्रतिष्ठासुभ्यः
pratiṣṭhāsubhyaḥ |
Genitive |
प्रतिष्ठासोः
pratiṣṭhāsoḥ प्रतिष्ठास्वाः pratiṣṭhāsvāḥ |
प्रतिष्ठास्वोः
pratiṣṭhāsvoḥ |
प्रतिष्ठासूनाम्
pratiṣṭhāsūnām |
Locative |
प्रतिष्ठासौ
pratiṣṭhāsau प्रतिष्ठास्वाम् pratiṣṭhāsvām |
प्रतिष्ठास्वोः
pratiṣṭhāsvoḥ |
प्रतिष्ठासुषु
pratiṣṭhāsuṣu |