| Singular | Dual | Plural |
Nominative |
प्रतिष्णाः
pratiṣṇāḥ
|
प्रतिष्णौ
pratiṣṇau
|
प्रतिष्णाः
pratiṣṇāḥ
|
Vocative |
प्रतिष्णाः
pratiṣṇāḥ
|
प्रतिष्णौ
pratiṣṇau
|
प्रतिष्णाः
pratiṣṇāḥ
|
Accusative |
प्रतिष्णाम्
pratiṣṇām
|
प्रतिष्णौ
pratiṣṇau
|
प्रतिष्णः
pratiṣṇaḥ
|
Instrumental |
प्रतिष्णा
pratiṣṇā
|
प्रतिष्णाभ्याम्
pratiṣṇābhyām
|
प्रतिष्णाभिः
pratiṣṇābhiḥ
|
Dative |
प्रतिष्णे
pratiṣṇe
|
प्रतिष्णाभ्याम्
pratiṣṇābhyām
|
प्रतिष्णाभ्यः
pratiṣṇābhyaḥ
|
Ablative |
प्रतिष्णः
pratiṣṇaḥ
|
प्रतिष्णाभ्याम्
pratiṣṇābhyām
|
प्रतिष्णाभ्यः
pratiṣṇābhyaḥ
|
Genitive |
प्रतिष्णः
pratiṣṇaḥ
|
प्रतिष्णोः
pratiṣṇoḥ
|
प्रतिष्णाम्
pratiṣṇām
|
Locative |
प्रतिष्णि
pratiṣṇi
|
प्रतिष्णोः
pratiṣṇoḥ
|
प्रतिष्णासु
pratiṣṇāsu
|