Sanskrit tools

Sanskrit declension


Declension of प्रतिष्णा pratiṣṇā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्णाः pratiṣṇāḥ
प्रतिष्णौ pratiṣṇau
प्रतिष्णाः pratiṣṇāḥ
Vocative प्रतिष्णाः pratiṣṇāḥ
प्रतिष्णौ pratiṣṇau
प्रतिष्णाः pratiṣṇāḥ
Accusative प्रतिष्णाम् pratiṣṇām
प्रतिष्णौ pratiṣṇau
प्रतिष्णः pratiṣṇaḥ
Instrumental प्रतिष्णा pratiṣṇā
प्रतिष्णाभ्याम् pratiṣṇābhyām
प्रतिष्णाभिः pratiṣṇābhiḥ
Dative प्रतिष्णे pratiṣṇe
प्रतिष्णाभ्याम् pratiṣṇābhyām
प्रतिष्णाभ्यः pratiṣṇābhyaḥ
Ablative प्रतिष्णः pratiṣṇaḥ
प्रतिष्णाभ्याम् pratiṣṇābhyām
प्रतिष्णाभ्यः pratiṣṇābhyaḥ
Genitive प्रतिष्णः pratiṣṇaḥ
प्रतिष्णोः pratiṣṇoḥ
प्रतिष्णाम् pratiṣṇām
Locative प्रतिष्णि pratiṣṇi
प्रतिष्णोः pratiṣṇoḥ
प्रतिष्णासु pratiṣṇāsu