| Singular | Dual | Plural |
Nominative |
प्रतिष्णातः
pratiṣṇātaḥ
|
प्रतिष्णातौ
pratiṣṇātau
|
प्रतिष्णाताः
pratiṣṇātāḥ
|
Vocative |
प्रतिष्णात
pratiṣṇāta
|
प्रतिष्णातौ
pratiṣṇātau
|
प्रतिष्णाताः
pratiṣṇātāḥ
|
Accusative |
प्रतिष्णातम्
pratiṣṇātam
|
प्रतिष्णातौ
pratiṣṇātau
|
प्रतिष्णातान्
pratiṣṇātān
|
Instrumental |
प्रतिष्णातेन
pratiṣṇātena
|
प्रतिष्णाताभ्याम्
pratiṣṇātābhyām
|
प्रतिष्णातैः
pratiṣṇātaiḥ
|
Dative |
प्रतिष्णाताय
pratiṣṇātāya
|
प्रतिष्णाताभ्याम्
pratiṣṇātābhyām
|
प्रतिष्णातेभ्यः
pratiṣṇātebhyaḥ
|
Ablative |
प्रतिष्णातात्
pratiṣṇātāt
|
प्रतिष्णाताभ्याम्
pratiṣṇātābhyām
|
प्रतिष्णातेभ्यः
pratiṣṇātebhyaḥ
|
Genitive |
प्रतिष्णातस्य
pratiṣṇātasya
|
प्रतिष्णातयोः
pratiṣṇātayoḥ
|
प्रतिष्णातानाम्
pratiṣṇātānām
|
Locative |
प्रतिष्णाते
pratiṣṇāte
|
प्रतिष्णातयोः
pratiṣṇātayoḥ
|
प्रतिष्णातेषु
pratiṣṇāteṣu
|