Sanskrit tools

Sanskrit declension


Declension of प्रतिष्णात pratiṣṇāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्णातम् pratiṣṇātam
प्रतिष्णाते pratiṣṇāte
प्रतिष्णातानि pratiṣṇātāni
Vocative प्रतिष्णात pratiṣṇāta
प्रतिष्णाते pratiṣṇāte
प्रतिष्णातानि pratiṣṇātāni
Accusative प्रतिष्णातम् pratiṣṇātam
प्रतिष्णाते pratiṣṇāte
प्रतिष्णातानि pratiṣṇātāni
Instrumental प्रतिष्णातेन pratiṣṇātena
प्रतिष्णाताभ्याम् pratiṣṇātābhyām
प्रतिष्णातैः pratiṣṇātaiḥ
Dative प्रतिष्णाताय pratiṣṇātāya
प्रतिष्णाताभ्याम् pratiṣṇātābhyām
प्रतिष्णातेभ्यः pratiṣṇātebhyaḥ
Ablative प्रतिष्णातात् pratiṣṇātāt
प्रतिष्णाताभ्याम् pratiṣṇātābhyām
प्रतिष्णातेभ्यः pratiṣṇātebhyaḥ
Genitive प्रतिष्णातस्य pratiṣṇātasya
प्रतिष्णातयोः pratiṣṇātayoḥ
प्रतिष्णातानाम् pratiṣṇātānām
Locative प्रतिष्णाते pratiṣṇāte
प्रतिष्णातयोः pratiṣṇātayoḥ
प्रतिष्णातेषु pratiṣṇāteṣu