| Singular | Dual | Plural |
Nominative |
प्रतिस्नाता
pratisnātā
|
प्रतिस्नाते
pratisnāte
|
प्रतिस्नाताः
pratisnātāḥ
|
Vocative |
प्रतिस्नाते
pratisnāte
|
प्रतिस्नाते
pratisnāte
|
प्रतिस्नाताः
pratisnātāḥ
|
Accusative |
प्रतिस्नाताम्
pratisnātām
|
प्रतिस्नाते
pratisnāte
|
प्रतिस्नाताः
pratisnātāḥ
|
Instrumental |
प्रतिस्नातया
pratisnātayā
|
प्रतिस्नाताभ्याम्
pratisnātābhyām
|
प्रतिस्नाताभिः
pratisnātābhiḥ
|
Dative |
प्रतिस्नातायै
pratisnātāyai
|
प्रतिस्नाताभ्याम्
pratisnātābhyām
|
प्रतिस्नाताभ्यः
pratisnātābhyaḥ
|
Ablative |
प्रतिस्नातायाः
pratisnātāyāḥ
|
प्रतिस्नाताभ्याम्
pratisnātābhyām
|
प्रतिस्नाताभ्यः
pratisnātābhyaḥ
|
Genitive |
प्रतिस्नातायाः
pratisnātāyāḥ
|
प्रतिस्नातयोः
pratisnātayoḥ
|
प्रतिस्नातानाम्
pratisnātānām
|
Locative |
प्रतिस्नातायाम्
pratisnātāyām
|
प्रतिस्नातयोः
pratisnātayoḥ
|
प्रतिस्नातासु
pratisnātāsu
|