Sanskrit tools

Sanskrit declension


Declension of प्रतिस्नाता pratisnātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिस्नाता pratisnātā
प्रतिस्नाते pratisnāte
प्रतिस्नाताः pratisnātāḥ
Vocative प्रतिस्नाते pratisnāte
प्रतिस्नाते pratisnāte
प्रतिस्नाताः pratisnātāḥ
Accusative प्रतिस्नाताम् pratisnātām
प्रतिस्नाते pratisnāte
प्रतिस्नाताः pratisnātāḥ
Instrumental प्रतिस्नातया pratisnātayā
प्रतिस्नाताभ्याम् pratisnātābhyām
प्रतिस्नाताभिः pratisnātābhiḥ
Dative प्रतिस्नातायै pratisnātāyai
प्रतिस्नाताभ्याम् pratisnātābhyām
प्रतिस्नाताभ्यः pratisnātābhyaḥ
Ablative प्रतिस्नातायाः pratisnātāyāḥ
प्रतिस्नाताभ्याम् pratisnātābhyām
प्रतिस्नाताभ्यः pratisnātābhyaḥ
Genitive प्रतिस्नातायाः pratisnātāyāḥ
प्रतिस्नातयोः pratisnātayoḥ
प्रतिस्नातानाम् pratisnātānām
Locative प्रतिस्नातायाम् pratisnātāyām
प्रतिस्नातयोः pratisnātayoḥ
प्रतिस्नातासु pratisnātāsu